पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/३५६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

64 66 ३६० अथर्वसंहिताभाष्ये ब्रह्मज्येष्ठा संभृता वीर्याणि ब्रह्माग्ने ज्येष्ठं दिवमा ततान । भूतानां ब्रह्मा प्रथमोत जज्ञे तेनार्हति ब्रह्मणा स्पर्धितुं कः ॥ ३०॥ ब्रह्मऽज्येष्ठा । समऽभृता । वीर्याणि । ब्रह्म । अग्ने । ज्येष्ठम् । दिवम् । आ। ततान। भूतानाम् । ब्रह्मा । प्रथमः । उत । जज्ञे । तेन । अर्हति । ब्रह्मणा । स्प- र्धितुम् । कः ॥ ३०॥ अत्र चतुर्ऋचादिदशर्चान्तेः1 शब्देस्तृचायेकर्चान्नैः शब्दैश्च 2तत्तत्संज्ञका अथर्वाख्या ऋषयः प्रतिपाद्यन्ते । एकादशादिविंशत्यन्तैः शब्दैराथर्वणा आर्षेयाः प्रतिपाद्यन्ते । तथा च गोपथब्राह्मणे समाम्नायते । “तम अ- "थर्वाणम् ऋषिम् अभ्यश्राम्यत् । अभ्यतपत । सम3तपत् । तस्माच्छ्रान्तात् 'तप्तान् संतप्ताद् दशतयान् अथर्वण ऋषीन् निरमिमीत्त । एकर्चान् व्द्यु-4 'चांस्तृचांश्चतुर्ऋ्चान 5पञ्चर्चान् षडृचान् सप्तर्चान् [अष्टर्चान् ] नवर्चान् 'दशर्चान् इति । दशतयान् आथर्वणान् आर्षेयान् निरमिमीत । ए- "कादशान् द्वादशांस्त्रयोदशांश्चतुर्दशान् पञ्चदशान् षोडशान् सप्तदशान् "[अष्टादशान्] नवदशान् विंशान्6 ईति" इति [गो०१.५] । “महा- काण्डाय" इति शब्देन विंशतिकाण्डात्मककृत्स्नवेदवाचिना7 तद्रष्टैवैतन्नामा ऋषिरभिधीयते । “क्षुद्रेभ्यः” इति यजुर्मन्त्रवार्चिना8 “पर्यायिकेभ्यः"9 इति पर्यायसूक्तवाचिना10 “ एकानृचेभ्यः” इति अर्धर्चवाचकेन रोहितादिकाण्ड- वाचकैः शब्दैश्च तत्तत्संज्ञका ऋषयोभिधीयन्ते । अत्र रोहितादिप्रतिपाद- Here Såyana's text reads the though in the previous bymn it has seha. Seetle last mantra of the last hymn anul notes thereon. 18 om. °दशर्चान्तैः. 28 तत्संज्ञका for तत्तत्संज्ञका. S ou. समतपत्. 4 None of our Samhitt- or padla MSS. or our l'aidlikns reud zart: FATET. Sảyana's text hts the srorrls between तृचेभ्यः स्वाहा and एकर्चेभ्यः स्वाहा. 5s om. 'श्चतुर्ऋचा and merely reads Farmi. Wc with the inputhu-Brähmuna. 68' om. fo. 73' वाचनातद्रष्टव्येष्टयैतन्नामा. 88 याचना पर्या• for °वाचिना पर्या. 9 S Nonc of our Samhita- or juda MSS. hare the words teriferent: FEITET. They appear in Sayrana's text, where they are rced after क्षुद्रेभ्यः स्वाहा. 108 वाचना एका° for वाचिना एका CG