पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/३५५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[अ०३. सू०२३.] ५६७ एकोनविंशं काण्डम् । ३५९ त्रयोदशर्चेभ्यः स्वाहा ॥१०॥ त्रयोदशऽऋचेभ्यः । स्वाहा ॥१०॥ चतुर्दशर्चेभ्यः स्वाहा ॥ ११ ॥ चतुर्दशऽऋचेभ्यः । स्वाहा ॥ ११ ॥ पञ्चदशर्चेभ्यः स्वाहा ॥ १२ ॥ पञ्चदशऽऋचेभ्यः । स्वाहा ॥ १२ ॥ षोडशर्चेभ्यः स्वाहा ॥ १३ ॥ षोडशऽऋचेभ्यः । स्वाहा ॥ १३ ॥ सप्तदशर्चेभ्यः स्वाहा ॥ १४ ॥ सप्तदशऽऋचेभ्यः । स्वाहा ॥१४॥ अष्टादशर्चेभ्यः स्वाहा ॥ १५॥ अष्टादशऽऋचेभ्यः । स्वाहा ॥१५॥ एकोनविंशतिः स्वाहा ॥ १६ ॥ एकोनविंशतिः । स्वाहा ॥ १६ ॥ विशतिः स्वाहा ॥ १७ ॥ विंशतिः । स्वाहा ॥१७॥ महत्काण्डाय खाहा ॥१॥ महतऽकाण्डाय । स्वाहा ॥ १ ॥ तृचेभ्यः स्वाहा ॥ १९ ॥॥ तृचेभ्यः । स्वाहा ॥ १९॥ एकर्चेभ्यः स्वाहा ॥ २० ॥ एकऽऋचेभ्यः । स्वाहा ॥ २० ॥ क्षुद्रेभ्यः स्वाहा ॥ २१ ॥ क्षुद्रेभ्यः । स्वाहा ॥ २१॥ एकानृचेभ्यः स्वाहा ॥ २२॥ एकऽअनृचेभ्यः । स्वाहा ॥ २२ ॥ रोहितेभ्यः स्वाहा ॥ २३ ॥ रोहितेभ्यः । स्वाहा ॥ २३॥ सूर्याभ्यां स्वाहा ॥ २४ ॥ सूर्याभ्याम् । स्वाहा ॥ २४ ॥ व्रात्याभ्यां स्वाहा ॥ २५॥ व्रात्याभ्याम् । स्वाहा ॥२५॥ प्राजापत्याभ्यां स्वाहा ॥२६॥ प्राजाऽपत्याभ्याम् । स्वाहा ॥२६॥ विषासह्यै स्वाहा ॥ २७ ॥ विऽससह्यै । स्वाहा ॥२७॥ मङ्गलिकेभ्यः स्वाहा ॥ २० ॥ मङ्गलिकेभ्यः । स्वाहा ॥ २ ॥ ब्रह्मणे स्वाहा ॥ २९॥ ब्रह्मणे । स्वाहा ॥ २९॥ १ De °विंशति changeel to °विंशति. CsF विशनि. D विंशति. KV follow riyana 2901 recite of tel. C R ofáetra:. PJ ofaerft: 1. Pofágtfar: 1. We with A B KV.

  • J fåetrat: 1. DD farafe. A B R fàerra:. K V follow Såyanu, and recite feraet.

We with CK SVC: PŘ. So all our MSS. ane? Vaidikas. ४ AC R ब्रह्मणे. We with BDKK SV De Cs.