पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/३५३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[अ°३. सू०२२.] ५६६ एकोनविंशं काण्डम् । ३५७ गणेभ्यः स्वाहा ॥ १६ ॥ गणेभ्यः । स्वाहा ॥ १६ ॥ महागणेभ्यः स्वाहा ॥ १७ ॥ महाऽगणेभ्यः । स्वाहा ॥ १७ ॥ सर्वेभ्योङ्गिरोभ्यो विदगणेभ्यः सर्वेभ्यः । अङ्गिरःऽभ्यः । विगणे- स्वाहा ॥१॥ भ्यः । स्वाहा ॥ १ ॥ पृथक्सहस्राभ्यां स्वाहा ॥ १९॥ पृथक्ऽसहस्राभ्याम् । स्वाहा ॥१९॥ ब्रह्मणे स्वाहा ॥ २०॥ ब्रह्मणे । स्वाहा ॥२०॥ ब्रह्मज्येष्ठा संभृता वीर्याणि ब्रह्माग्ने ज्येष्ठं दिवमा ततान । भूतानो ब्रह्मा प्रथमोते जज्ञे तेनार्हति ब्रह्मणा स्पर्धितुं कः ॥२१॥ ब्रह्मऽज्येष्ठा । सम्ऽभृता । वीर्याणि । ब्रह्म । अग्ने । ज्येष्ठम् । दिवम् । आ। ततान। भूतानाम् । ब्रह्मा । प्रथमः । उत । जज्ञे । तेन । अर्हति । ब्रह्मणा । स्प- र्धितुम् । कः ॥२१॥ अत्र विंशतिकाण्डात्मिकायाम् अस्यां शाखायां विद्यमानानुवाकसूक्तगण- विशेषादिसंज्ञारूपैः शब्दैः अनुवाकादिद्रष्टार एतन्नामान ऋषयः प्रतिपा- द्यन्ते । नीलनखादिसूक्तविशेषाणां प्रसिद्धत्वात् तानि विशेषतो न प्रद- र्शितानि । “ब्रह्मणे स्वाहा” इति ब्रह्मशब्देन विंशतिकाण्डात्मकवेदवाच- केन तस्य द्रष्टा ब्रह्माख्य ऋषिः प्रतिपाद्यते । अन्यत् सर्वं निगदव्या- ख्यातम् ॥ अन्त्ययर्चा पूर्वमन्त्रप्रतिपादितस्य ब्रह्मणः सर्वाभिभावकत्वं प्र- तिपाद्यते । वीर्याणि वीरकर्माणि ब्रह्मज्येष्ठा ब्रह्मज्येष्ठानि ब्रह्मा पूर्वोक्तो CDRCs T. We with KÄVDE. So all our authorities, and even Siyana's text, though the latter has JUHT in the next hymu. PJ 52T 1. " ब्रह्म । ज्येष्ठा । ४ P ज्येष्टम् ।. We with PJ. "PØJ TEHT I. We with Sayana. PI. We with PJ. PPI स्पधि । तुंकः ।. There can lye little cloulht this mantra has mergone considerable corruption. Corrected thoroughly it ought to read thus: ब्रह्मज्येष्ठा संभृता वीर्याणि ब्रह्मा ज्येष्ठो दिवमा ततान । भूतानी ब्रह्मा प्रथमोर्थ taarefa ng ETILI *: 1. Siyana's commentary ignores the litterent genlers and different accents which an exhibits in the text and sily's nothing ng TATA ( read also by his text) in sich 39 forms a very irregular sithi with its neighbour. १