पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/३५२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

" 66 ३५६ अथर्वसंहिताभाष्ये 'आङ्गिरसानामाद्यैः' इत्यादिसूक्तद्वयस्य आङ्गिरसीं संपत्कामस्य अभिचरतोभिचर्यमाणस्य च" [न क°१७.] इति विहितायाम् आङ्गि- रस्याख्यायां महाशान्तौ विनियोगः । उक्तं हि नक्षत्रकल्पे । “समासः1 [१९.२२,२३] आङ्गिरस्याम् इन्द्र जुषस्व [२.५]2 इत्येन्द्रंयाम्" इति [न क°१४.] ॥ अत्र समासशब्देन एतत् सूक्तद्वयम् उच्यते ॥ तत्र “आङ्गिरसानामाद्यैः" इति सूक्तम् एवमाम्नायते ॥ आङ्गिरसानामाद्यैः पञ्चानुवाकैः स्वाहा ॥१॥ आङ्गिरसानाम् । आद्यैः । पञ्च । अनुऽवाकैः । स्वाहा ॥१॥ षष्ठाय स्वाहा ॥२॥ षष्ठाय । स्वाहा ॥२॥ सप्तमाष्ठमाभ्यां स्वाहा ॥३॥ सप्तमऽअष्टमाभ्याम् । खाहो ॥ ३ ॥ नीलनखेभ्यः स्वाहां ॥ ४॥ नीलऽनखेभ्यः । स्वाहा ॥ ४ ॥ हरितेभ्यः स्वाहा ॥ ५॥ हरितेभ्यः । स्वाहा ॥ ५॥ क्षुद्रेभ्यः स्वाहा ॥ ६॥ क्षुद्रेभ्यः । स्वाहा ॥ ६ ॥ पर्यायिकेभ्यः स्वाहा ॥ ७॥ पर्यायिकेभ्यः । स्वाहा ॥ ७॥ प्रथमेभ्यः शङ्खेभ्यः स्वाहा ॥ ७॥ प्रथमेभ्यः । शङ्खेभ्यः । स्वाहा ॥ ४ ॥ द्वितीयेभ्यः शङ्खेभ्यः स्वाहा ॥९॥ द्वितीयेभ्यः । शङ्खेभ्यः । स्वाहा ॥९॥ तृतीयेभ्यः शृङ्खेभ्यः स्वाहा ॥१०॥ तृतीयेभ्यः । शङ्केभ्यः । स्वाहा ॥१०॥ उपोत्तमेभ्यः स्वाहा ॥ ११॥ उपऽउत्तमेभ्यः । स्वाहा ॥ ११ ॥ उत्तमेभ्यः स्वाहा ॥ १२॥ उतऽतमेभ्यः । स्वाहा ॥ १२ ॥ उत्तरेभ्यः स्वाहा ॥ १३ ॥उतऽतरेभ्यः । स्वाहा ॥ १३ ॥ ऋषिभ्यः स्वाहा ॥ १४॥ ऋषिऽभ्यः । स्वाहा ॥ १४ ॥ शिखिभ्यः स्वाहा ॥ १५॥ शिखिऽभ्यः । स्वाहा ॥ १५॥ A B CS :. Do farfgo changed w ferreº. Wo with D KÄRV Cy. J fxtftsatt: 1. We with PÅ. 28 इत्यैन्द्रिया' for इत्यैन्या. 18 समासा for समासः,