पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/३३९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[अ०२. सू०१६.] ५६२ एकोनविंशं काण्डम् । ३४३ "अग्निं ते वसुमन्तम्" इति सूक्तस्स पिष्ठरात्रीसमर्चने कर्मणि शर्क- राप्रक्षेपे पूर्वसूक्तेन सह उक्तो विनियोगः ॥ अत्र पूर्वसूक्ते प्राच्यादिदिग्भ्यो रक्षिका वसुमद1ग्न्यादिदेवताः तत्तद्दि2ग- वस्थिताः [सत्यः शत्रुसकाशाद् रक्षन्तु इति प्रतिपाद्यते । अत्र तु तासु देवतासु तत्तद्दिश आगच्छन्तः] स्वद्वेषिणः अनिष्टकारिणो नाशार्थ प्र- विशन्तु इति प्रतिपाद्यते इत्येतावान् विशेषः ॥ अत्रापि दश पर्यायाः । सर्वेपि अर्धर्चाः ॥ प्रथमपर्यायद्वयम् एवम आम्नायते ॥ अग्निं ते वसुवन्तमृच्छन्तु । ये माघायवः प्राच्या दिशोभिदासात् ॥१॥ अग्निम् । ते । वसुऽवन्तम् । ऋच्छन्तु । ये। मा । अघऽयवः । प्राच्याः । दिशः । अभिऽदासात् ॥१॥ वायुं तेन्तरिक्षवन्तमृच्छन्तु । ये माघायव एतस्या दिशोभिदासात् ॥२॥ वायुम् । ते । अन्तरिक्षऽवन्तम् । ऋच्छन्तु ये । मा। अघऽयवः । एतस्याः । दिशः । अभिऽदासात् ॥२॥ अघायवः अघं हिंसालक्षणं पापं परस्येच्छन्तः । अघशब्दात् “छन्दसि परेच्छायामपि" इति क्यच् । अश्वाघस्यात्" " इति आत्त्वम् । 'क्याच्छन्दसि" इति उप्रत्ययः । जिघांसवो ये शत्रवः प्राच्याः पूर्वस्या दिश आगत्य मा मां रात्रीसमर्चनकारिणं माम अभिदासात् अभितः सर्वतो दासयेयुः 3उपक्षपयेयुः हिंस्युः । दसु उपक्षये । अ- {DRŠCffeilfarº. We with AC KİVD. The same is true of the suban:- quent versen. Pal. We with ÞJ. C a a aftato. DRS C afdelº. Do - तरिक्ष° changeel to तेंतरिक्ष. PJ ते।. ते । changeel to ते ।. We with C. 19 °दग्न्यादीर्देवताः. 2S तत्रदिगवस्थिताः. 3S उपयेयुः for उपक्षपयेयुः, ( " 66