पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/३२७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

सका- पाते- [अ०२. सू०१५.] ५५९ एकोनविंशं काण्डम् । ३३१ त्राता रक्षिता भवतु । सामान्येन उक्ता विशेषत आह । वरेण्यः वर- णीय इन्द्रः नः अस्माकं 1परस्पाः परेभ्यः पाता रक्षिता । सका- रोपजनश्छान्दसः । परः परस्ताद् वा पाता । उत्तरत्र प्राच्यादिदि- ग्भ्यो रक्षितेति वदति तब्द्यतिरिक्ताभ्यो दिग्भ्यो रक्षितेत्यर्थः पाते- र्विच्। स एव इन्द्रः चरमतः अन्ते । सार्वविभक्तिकस्त- सिः । तत्र रक्षिता मध्यतः मध्यदेशे । सर्वत्र स इत्युक्तिः अ- वश्यरक्षणीयत्वद्योतनार्थम् । पश्चात् पृष्ठभागे पुरस्तात् पुरोभागे नः अ- स्माकं रक्षिता अस्तु भवतु ॥ चतुर्थी ॥ उरु नो लोकमनु नेषि विद्वान्त्स्वपर्यज्ज्योतिरभयं स्वस्ति । उग्रा त इन्द्र स्थविरस्य बाहू उप क्षयेम शरणा बृहन्ता ॥ ४ ॥ उरुम् । नः । लोकम् । अनु । नेषि । विद्वान् । स्वः। यत् । ज्योतिः। अ- भयम् । स्वस्ति । उग्रा । ते । इन्द्र । स्पविरस्य । बाहू इति । उप । क्षयेम । शरणा। बृ- हन्ता ॥ ४॥ हे इन्द्र विद्वान् सर्व जानानस्वं नः अस्मान उरुम् विस्तीर्ण लो- कम् इमम् अमुं च अनु नेषि अनुप्रापय । नयतिर्द्विकर्मकः । बहुलं छन्दसि” इति शपो लुक् । स्वयंत स्वः स्वर्ग सर्वं वा यत् गच्छद् व्याप्नुवद् वा ज्योतिः आदित्याख्यं स्वस्ति । अविनाशिना- म । अभयम् भयरहितं क्षेमप्रदं च अस्तु । भयहेतुनिबन्धनोपद्रवपरि- हारकं क्षेमादिसकलाभीष्टप्रदं च भवतु ॥ हे इन्द्र स्थविरस्य महतः पु- रातनस्य वा ते तव संबन्धिनौ उग्रा उनौ उद्भूर्णबलौ शरणा शरणौ शत्रुविशरणसमी । अथ वा शरणशब्दो रक्षितृवाची । सर्वस्य रक्षकौ P ABCDŠ: for 2. RCWTFT without any kampa-figure, thunch one is impliecl of course. We witli KİVDC Vomit in 34. We with: ABDK KRŠ Dc Cs. 19 परस्पापरेभ्यः.