पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/३१३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

& [अ०२. सू०१३.] ५५७ एकोनविंशं काण्डम् । ३१७ नस्य" इति पुंवद्भावः । तृतीयाया1 आकारः । सुजाततया सुष्ठु" प्रादुर्भावेन सम्यक् प्रकाशकरणेन वर्तनिम् मार्गं लौकिकं वैदिकं च सं वर्तयति सम्यग् 2निवर्तयति । उषःकाले जाते सर्वेपि प्राणिनः स्वस्वव्या- पारकरणाय मार्गं पश्यन्ति वैदिका अपि अग्निहोत्रादिकर्ममार्गं पश्यन्ती- त्यर्थः ॥ अया अनया उषसा । सर्व विधीनां छन्दसि विकल्पित- त्वाद् अनादेशाभावः । इदमः इद्रूपस्य लोपः । “आङि चापः” इति एत्वे अयादेशः । अनादेशे वा नकारलोपश्छान्दसः । “ऊडिदम्" इति विभक्तेरुदात्तावम् देवहितम् देवैः सम्यगिष्टैर्हितं निहितं दतं दे- वेभ्यो वा हितं वाजम् अन्नं सनेम संभजेमहि लभेमहि । वन षण संभक्तौ । अनन्तरं सुवीराः । वीरः कर्मणि कुशलः पुत्रपौ- त्रादिः । शोभनपुत्रादिसमेताः सन्तः शतहिमाः । हिमशब्दो हेमन्तर्तुवाची । शतं हिमाः शतसंख्याकान् हेमन्तजरितून् शतं वर्षाणि मदेम हृष्यास्म । "का- लाध्वनोः ” इति द्वितीया । माद्यते । लिड्याशिष्यङ्” इति अङ् प्रत्ययः । [इति] द्वितीयेनुवाके तृतीयं सूक्तम् ॥ "इन्द्रस्य बाहू" इति चतुर्थं सूक्तम् अप्रतिरथसंज्ञकम । तस्य गणा- वायुष्यवर्चस्यौ3 तथाप्रतिरथं स्मृत4म्" इति शान्तिकल्पे [न क°२३] “अप्र- तिरथं जपित्वा" इति वैतानपरिशिष्टादिषु [च] [वै०३.३, प०६.४] यत्रयत्र अप्रतिरथसंज्ञया विनियोगश्चोद्यते तत्र सर्वत्र अस्य विनियोगोऽवगन्तव्यः ॥ तत्र प्रथमा। इन्द्रस्य बाहू स्थविरौ वृषाणौ चित्रा इमा वृषभौ पारयिष्णू । तौ योक्षे प्रथमो योग आगते याभ्यां जितमसुराणां स्वर्यत् ॥ १॥ ? So PJ. P fast I corrected to Paat: 1. ADK Cat. We with CV De. Buteferty. We with ACDİRŠ V De Cs. A B CRS V DCs PÔJ. AR Cfor 2. Wc with K Ř V De. 18 तृतीया आकारः, 28 निवर्तयति. 35 वर्चस्यावृथा for वर्चस्यौ तथा. The Nakshatra-Kalpa (23) reads: otot zrywursteirautº (sic). 4 S'fr4. 5 So S'. << " गणा- x So we with A