पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/३०९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[अ०२. सू०११.] ५५५ एकोनविंशं काण्डम् । ३१३ वाः नः अस्माकं शं भवन्तु । सरस्वती वर्णपदवाक्यात्मना सरणवती वाग्देवता धीभिः स्तुतिभिः कर्मभिर्वा सह शम् अस्तु । अभिषाचः । ष- च समवाये । अभिषचमानाः यज्ञम् अभितः समवयन्तो देवाः शं भवन्तु । रातिषाचः रातये दानार्थ संगच्छमाना देवाः शम् एव भवन्तु । रातिषाचः अभिषाचः इति पदचयेन विश्वे देवा उच्यन्ते । तथा च दाशतय्यां वैश्वदेवसूक्ते समानायते । “विश्वे देवाः सह धीभिः पुरं- ध्या मनोर्यजत्रा अमृता ऋतज्ञाः । रातिषाचो अभिषाचः स्वर्विदः स्व- र्गिरो ब्रह्म सूक्तं जुषेरत” इति [ऋ० १०.६५.१४] । दिव्याः दिवि भवा देवाः पार्थिवाः पृथिव्यां भवाः । धु उत्सादित्वाद् अञ् प्रत्य- यः। पार्थिवा देवाश्च नः अस्माकं शं भवन्तु । अप्याः अप्सु अन्तरिक्षे [भवाः] । g"भवे छन्दसि" इति यत् । “यतोऽनावः" इति आधुदात्तत्वम् । ते शं भवन्तु ॥ तृतीया॥ शं नो अज एकपाद् देवो अस्तु शमहिर्बुध्न्यः शं समुद्रः । शं नो अपां नपात् पेरुरस्तु शं नः पृश्निर्भवतु देवगोपा ॥ ३ ॥ शम् । नः । अजः । एकऽपात् । देवः । अस्तु । शम् । अहिः । बुध्न्यः । शम्् । समुद्रः। शम् । नः । अपाम् । नपात् । पेरुः । अस्तु । शम् । नः । पृश्निः । भ- वतु । देवऽगोपा ॥३॥ अजः अजायमानः एकपात एकः पादः स्थावरजङ्गमात्मको यस्य । "पादोस्य विश्वा भूतानि" इति श्रुतेः [१९. ६.३] ।*"संख्या- सुपूर्वस्य" इति पादस्य लोपः समासान्तः । अज1एकपाच्छब्दा- भ्याम् एक एव देवोभिधीयते । अजैकपान्नामको देवः नः शम् अस्तु । अहिर्बुध्न्यः अहिः अहन्तव्यः बुध्न्यः बुध्नं2 मूलं तदर्हः । अत्रापि पर्ववद् A B C3 2 for x, We with KÁV De C.. 18 अजैक for अजएक. 25 बुधं. YO