पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/२९९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[अ०१. सू०९.] ५५३ एकोनविंशं काण्डम् । ३०३ चतुर्दशी ॥ अनृगात्मकश्चतुर्दशो मन्त्र एवम आम्नायते । पृथिवी शान्तिरन्तरिक्षं शानतिर्द्यौः शान्तिरापः शान्तिरोषधयः शान्ति- र्वनस्पतयः शान्तिर्विश्वे मे देवाः शान्तिः सर्वै मे देवाः शान्तिः शा- न्तिः शान्तिः शान्तिभिः। ताभिः शान्तिभिः सर्व शान्तिभिः शमयामोहं यदिह घोरं यदिह क्रूरं यदिह पापं तच्छान्तं तच्छिवं सर्वमेव शमस्तु नः ॥ १४ ॥ पृथिवी । शान्तिः । अन्तरिक्षम् । शान्तिः । द्यौः । शान्तिः। आपः । शा- न्तिः । ओषधयः । शान्तिः । वनस्पतयः । शानिः । विश्वै । मे। दे. वाः । शान्तिः । सर्वै । मे । देवाः । शान्तिः । शान्तिः । शान्तिः । शान्तिऽभिः। ताभिः । शान्तिऽभिः । सर्वे । शान्तिऽभिः । शम् । अर्यामः । अहम् । यत् । इह । घोरम् । यत् । इह । क्रूरम् । यत् । इह । पापम् । तत् । शान्तम् । तत् । शिवम् । सर्वम् । एव । शम् । अस्तु । नः ॥ १४ ॥ पृथिव्यादयः शान्तिरूपा भवन्तु । शान्तिभिः उक्ताभिः पृथिव्यादिशा- न्तिभिः शान्तिः निरुपपदा सर्वसाधारणभूता शान्तिरपि शान्तिर्भवतु इत्या- शास्यते । शान्तेरपि शान्तित्वं तैतिरीयके समाम्नायते । “शान्तिरेव शा- न्तिर्मे अस्तु शान्तिरिति” [तै आ° ४. ४२. ५] । ताभिः शान्तिभिः सर्व]- शान्तिभिः। अहम् । X“सुपां सुलुक इति जसः सुः । वयं शमयामः अपगमयामः । किं तद् इति तद् आह । इह अस्मिन् कर्मणि यद् घोरम् भयंकरं विपरीतानुष्ठानेन विपरीतफलप्रापकं यद् FABRD 3 De CS Þ J omit sea. Wc with KCP VP. 2 So we with A B CDRKKS V De Cs PÞJ. CDCR'S af#: atrº. Wc with V KŘA ५ PP Jilistinctly: सर्व । शान्ति ।. ६PPJ शर्मय । मोहम्।। 18 Såyana's text rearls gaarifa: as ours does. . " D. A adds a at after yt.