पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/२९५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२९९ (अ.१.सू.९.] ५५३ एकोनविंशं काण्डम् । पेण पतन्तीभिर्बाधितं दग्धं यद् विद्यते तच्च शम अस्तु । [लोहित- क्षीराः] लोहितमेव क्षीरं यासां ताः लोहितदोग्ध्यो गावश्च शम् दो- षनिर्हारिका भवन्तु । अवदीर्यती अवदीर्यमाणा । दृ विदारणे । 'ऋत इद्धातोः" इति इत्त्वम् । “हलि च" इति दीर्घः । व्यत्य- येन लटः शत्रादेशः छु । अवदीर्यमाणा द्विधा भवन्ती भूमिश्च शं भवतु । भूमिः कम्पनविदरणदोषजनितम् अनर्थं शमयतु । अन्त- रिक्षम् उल्का1भिहननजनितं दुरितं गावो लोहितदोहनजं शमयन्तु इति ॥ दूदू विदारणे। (4 नवमी ॥ अ- नक्षत्रमुल्काभिहतं शमस्तु नः शं नोभिचाराः शमु सन्तु कृत्याः । शं नो निखाता वल्गाः शमुल्का देशोपसर्गाः शमु नो भवन्तु ॥ ९ ॥ नक्षत्रम् । उल्का । अभिऽहतम् । शम् । अस्तु । नः । शम् । नः । अ- भिऽचाराः । शम् । ऊं इति । सन्तु । कृत्याः । शम् । नः । निऽखाताः । वल्गाः । शम । उल्काः । देशोपऽसर्गाः । शम । ऊं इति । नः । भवन्तु ॥ ९ ॥ उल्का1भिहतम् समन्ताद् आकाशात् पतन्तीभिरायतज्वालाभिरुपप्लुतं न- क्षत्रम् । अभिचाराः मारणार्थं शत्रुभिः क्रियमाणानि कर्माणि । अ- भिपूर्वाञ्चरते "अकर्तरि च कारके संज्ञायाम्" इति कर्मणि घञ् प्र- त्ययः। उशब्दः अप्यर्थे । कृत्याः अभिचारकर्मभिरुत्पादिताः पि- शाच्यः । अभिचारकर्माणि जडत्वात् स्वयमेव शत्रुसमीपम् आगत्य न निघ्नन्ति किं तु हिंसिकाः पिशाचीरुत्पादयन्ति । तेभिचारास्ताः पिशा- च्यश्च शम् उपद्रवशमनाय भवन्तु । “कृञः श च" इति स्त्रियां करोतेः क्यप् प्रत्ययः । “ह्रस्वस्य पिति" इति तुक् । So we with A CD KÄRŠ V De Cs (R Š Cs ope) and PÉ J. ABC DRCs at fararat. De at farannat changed to fit faratar. PJ fasadar: 1. Wc with K V DC P. So we with A B CD KÄRŠ V De CS PJ. RAM: 1. PŮJ 18 उल्काभिहनजनितं. तथा नि. उल्का.