पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/२९०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

प्रत्ययः । " २९४ अथर्वसंहिताभाष्ये शान्ता उदन्वतीरापः शान्ता नः सन्त्वोषधीः ॥१॥ शान्ता । द्यौः । शान्ता । पृथिवी । शान्तम् । इदम् । उरु । अन्तरिक्षम् । शान्ताः । उदन्वतीः । आपः । शान्ताः । नः । सन्तु । ओषधीः ॥१॥ अस्मिन् सूक्ते सर्वतः शान्तिः प्रतिपाद्यते “या तेनोच्यते सा देवता" इति न्यायात् शान्तिरेव देवता । शान्तिर्नाम अनिष्टपरिहारेण सुखकारि- रूपता । अतोत्र शान्तिकारिणः पदार्थविशेषान् आह शान्ता द्यौः इ. त्यादिना । द्यौः धुलोकः शान्तास्तु ।शमु उपशमे । कर्तरि क्त- प्रत्ययः। दोषाणां शमयित्री स्वनिबन्धनोपद्रवशमनेन अस्य सुख- कारिण्यस्त्वित्यर्थः । एवम् उत्तरत्रापि । पृथिवी प्रथिता भूमिः शान्ता- स्तु । इदं परिदृश्यमानम् उरु विस्तीर्णम् अन्तरिक्षम् अन्तरा क्षान्तं मध्यमलोकः । उदन्वतीः उदन्वान् उदकवान् उदधिः । र "उदन्वान् उदधौ च" इति उदकशब्दाद् मत्तुपि उदन्भावो निपात्यते । “तत्र भवः”1 इति भवार्थे अण् । “संज्ञापूर्वको विधिरनित्यः" इति आदिवृ- वेरभावः । 2कार्ये वा कारणशब्दः । “वा छन्दसि" इति यणादेशाभावे पूर्वसवर्णदीर्घः । [ता आपः शान्ताः सन्तु] ओषधीः ओषः पाको धीयते आस्विति ओषध्यः । ता नः शान्ताः सन्तु ॥ द्वितीया ॥ शान्तानि पूर्वरूपाणि शान्तं नो अस्तु कृताकृतम् । शान्तं भूतं च भव्यै च सर्वमेव शमस्तु नः ॥२॥ शान्तानि । पूर्वऽरूपाणि । शान्तम् । नः । अस्तु । कृतऽअकृतम् । शान्तम् । भूतम् । च । भव्यम् । च । सर्वम् । एव । शम् । अस्तु। नः॥२॥ पूर्वरूपाणि कार्यापेक्षया पूर्वरूपाणि कारणावस्थापन्नानि वस्तूनि कृताकृ- तम् कृतं कार्यजातम् अकृतम् अनिष्यन्नं नित्यं में मदर्थं शान्तानि [यद्वा] मदीयानि पूर्वरूपाणि पूर्वाणि रूपाणि दुष्कृतफलभूतानि प्राक्तनानि ज- न्मानि शान्तानि सन्तु । पूर्वेषु जन्मसु तत्तत्कर्मणो भोगादेव तत्कृतानि- 25 कार्यो वा कारणशेषः. 1S' भवा.