पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/२८७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[अ॰१. सू..] ५५२ एकोनविंशं काण्डम्। २९१ पुरो गच्छतः पुरुषस्य नाम गृहीत्वा पश्चाद्भागावस्यायिना पुरुषेण आ- ह्वानम् अनुहवः । परितः पार्श्वद्वये आह्वानं परिहवः । परु1षभाषणं प- रिवादः । परितः सर्वतः क्षवः क्षुतं परिक्षवः । अथ वा वर्जनार्थे परि- शब्दः । वर्जिते 2वर्जिते प्रदेशे पुरोभागलक्षणे क्षुतं क्षवः परिक्षवः । रिक्तकुम्भाः शून्यकलशाः । तान उक्तान् अनुहवादीन् दुर्निमित्तदोषान् मे मम कार्यार्थं गच्छतो मम हे सवितः सर्वस्य प्रसवितः अनुज्ञातर्देव सर्वैः नक्षत्रदेवैः सहितः सन्3 परा सुर्वः पराकुरु ।4षू प्रेरणे । तौदादिकः ॥ पञ्चमी॥ अपपापं परिक्षवं पुण्य भक्षीमहि क्षवम् । शिवा ते पाप नासिकां पुण्यंगश्चाभि मेहताम् ॥ ५॥ अपऽपापम् । परिऽक्षवम् । पुण्यम् । भक्षीमहि । क्षवम् । शिवा। ते। पाप। नासिकाम्। पुण्यऽगः। च। अभि। मेहताम् ॥ ५॥ अत्रापि दुर्निमित्तदोषपरिहार आशास्यते । पापम् पापावहम् अहि- तनिमित्तं परिक्षवम् कष्टप्रदेशे क्षुतम् अप । उपसर्गश्रुतेर्योग्यक्रिया5- ध्याहारः । अपगमयेम । न केवलम् अहितनिवारणं किं तु क्ष- वम् दुनिमित्तरूपं क्षुतं पुण्यम् श्रेयस्करं भक्षीमहि लप्सीमहि । भज सेवायाम् । आशीर्लुङि कर्त्रभिप्राये क्रियाफले आत्मनेपदम् । एकाच उपदेशेनुदात्तात्" इति इट्प्रतिषेधः ॥उत्तरार्धम् ऋत्विग्वचनम् । १ So A B C D KKR SV DCs. PPJ अपपापं 1. २ C R BC: परिलवं. D: परि- छवं changed to परिक्षवं. Pपरिऽवं ।. ३ So A B C D E K R S V Do C.. ४ A BCD KKR S De Cs all read: नासिकांपुण्यगश्चाभिमेहताम्. ५६0 PPI. ६ P छवम् । ७ PAJall read: पाप । नासिकाम् । पुण्यंऽगः । च । अभि । मे। हताम् ।, whiclh makes as good sense as Sayann's reading. There is nothing to prevent gurt: from meaning the same thing as quat: or something else which will suit the context cally well. 18 भाषणं for परुषभाषणं. 28' गर्जिते for जिते. for y. 53 श्रुतेः for क्रिया. "एकाच 38 सlor सन्. 18 पु