पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/२८५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[अ॰१. सू...] ५५२ एकोनविंशं काण्डम। २४९ इति तिशब्दस्य लोपः । "व्द्यष्टनः संख्यायाम्" इति अष्टशब्दस्य आ- त्त्वम् । कृत्तिकेत्यादीनि 1भरणीत्यन्तानि शिवानि सुखदर्शनानि [शग्मानि] । सुखनामैतत् । सुखप्रदानि तानि सर्वाणि नक्षत्राणि मे म- दर्थ् मम फलं दातुम्। "क्रियार्थोपपदस्य.” इति चतुर्थी। स- हयोगम् सहभावम् ऐकमत्यं भजन्तु मामुवन्तु । नक्षत्राणां मदर्थं सहयो- गाद् अहं योगम् । अलभ्यवस्तुप्राप्तियोगः । तं प्र पद्ये पूर्वम् अल- ब्धानि वस्तूनि नक्षत्रप्रसादाल्लभेय । क्षेमम् । लब्धवस्तुपरिपालनं क्षेमः । तं च प्र पद्ये । क्षेमस्य अन्वाचयशिष्टत्वेन अप्राधान्यशङ्कां वारयितुं त- त्प्राधान्येन पुनराह क्षेमं प्रपद्ये योगं चेति । अनेन योगक्षेमयोः प्रा- धान्यम् । अहनि रात्रौ च नक्षत्राणा संचरणात् तयोरानुकूल्यकरणं न- मोहोरात्राभ्याम् अस्त्विति । र अहश्च रात्रिश्च । “अहःसर्वैकदेश इति अच् समासान्तः । ताभ्या नमः नमस्कारोस्तु ॥ तृतीया ॥ स्वस्तितं मे सुप्रातः सुसायं सुदिवं सुमृगं सुशकुनं मे अस्तु । सुहर्वमग्ने स्वस्त्यमर्त्यं गत्वा पुनरायाभिनन्दन् ॥३॥ स्वस्तितम् । मे। सुऽप्रातः । सुऽसायम् । सुऽदिवम्। सुऽमृगम्। सुऽशकु- ." नम् । मे। अस्तु सुऽहवम् । अग्ने । स्वस्ति । अमर्त्यम् । गत्वा । पुनः । आय । अभिऽन- न्दन् ॥३॥ पूर्वमन्त्र्ये योगक्षेमप्रपदनं प्रार्थितं तद् विशिनष्टि । मे मम तत् व- क्ष्यमाणं स्वस्ति इत्यविनाशिना2म् । अविनश्वरं तत् फलं भवतु । सुप्रातः १३ स्फुस्तितमे. De स्वस्तितंमे changeal to स्वस्तिमे rhich is further changeal too स्वस्तितमै. We with A B C DR.Cs. KKV स्वस्ति तन्में with Siyana. with A BODKÔR ŠV Cs DuPŮJ. CDKŘŠ De fur e. We with V. ४ स्वस्तितम् । changed to स्वस्ति । त।. PJ स्वस्तितम् ।. K with Sayana. ५ Pआया।. We with PJ. 18 om. the letters कृत्तिकेत्यादीनि भरणी. 25 विनाश. So we