पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/२५१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२५५ STT- [अ॰ १. सू०२.] ५४६ एकोनविंशं काण्डम् । यन्त्यः1 विप्राः 2स्वोपजीविनां मेधाजननहेतवः विशेषेण पूर्णा वा गम्भीरे अ- गाधे स्थाने अ1पो व्याप्तिर्यासां ता महाहूदादिषु व्यापनशीलाः । आ- प्नोतेर्नुड् हूस्वश्च [उ० ४.२०७] इति असुन् । धातोर्ह्स्वश्च नुडागमस्तु विकल्पितः । एवंरूपा या आपः सन्ति ता वैद्येभ्योपि अत्यन्त- हितकारिणीरपः अभिष्टुम इति ॥ चतुर्थी ॥ अपामह दिव्या नामपां स्रोतस्यानाम् । अपामह प्रणेजनेश्वा भवथ वाजिनः ॥ ४ ॥ अपाम् । अहं । दिव्यानाम् । अपाम् । स्रोतस्यानाम् । अपाम् । अहं । प्रऽनेजने । अश्वाः । भवथ । वाजिनः ॥ ४ ॥ अहेति विनिग्रहार्थीयः । दिव्यानाम् दिवि भवानाम् अपाम् स्रोतस्या- नाम् स्रोतः [प्रवाहः । तद्भवानाम् अपाम्] अपाम् तदुभयव्यतिरिक्ता- नाम् अन्यासाम् अपां प्रणेजने 4शोधनंविषये अश्वाः । लुप्तोपमैषा । अ- श्वाः तुरगा इव वाजिनः वाजो वेगः तद्वन्तो भवथ इति ऋत्विजः प- रस्परं ब्रुवते यजमानो वा ऋत्विजो 5ब्रूते मदर्थ व्याप्रियमाणा यूयं शा- न्त्युदककर्मणि त्वरमाणा 6भवतेति ॥ पञ्चमी ॥ ता अपः शिवा अपोयक्ष्मंकरणीरपः । यथैव तृप्यते मयस्तास्त आ दत्त भेषजीः ॥ ५ ॥ नाः । अपः । शिवाः । अपः । अयक्ष्ममऽकरणीः । अपः । यो । एव । तृप्यते । मयः । ताः । ते । आ । दत्त । भेषजीः ॥ ५॥ २० प्रणेजनेश्वा. We with A B D Kk RV DCr. २J प्रऽने । जने ।. IF with P É. CD oHº. We wich A BKËRVDC x Su ABCDKRRPØJV C: De. ५ B आदुत (orrected froun आदत्त. K आदुत corrected from आदत में. A Cs आहेत. D• आदुतभे corrected to आतभै . R आदुत्त. C D आदुत. We witli sayant. Para: 1. Sảyana's text: 31:. We witli ÞJ. PřJ 2017 | 5 | for ST 18 अवदारयंतः. 28 स्वोपजीविना. 38' आपो. inserts another वा lnefiore छूते. ' भवेति for भषतेनि. IS धन शोधन . 5 Si