पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/२४९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२५३ "तत्र भ- ता आ- भवाः । [अ०१. सू०२.] ५४६ एकोनविंशं काण्डम् । शम् । ते । आपः । हैमऽवतीः । शम् । ऊ इति । ते । सन्तु । उत्स्याः । शम् । ते । सनिस्पदाः । आपः । शम्। ऊ इति । ते । सन्तु। वर्णाः ॥१॥ शान्तिकर्मकर्ता ऋत्विक प्रयोजयितारं फलकामं यजमानं संबोध्य आह । हे यजमान ते तव हैमवतीः हिमवतः पर्वताद् आगताः । "तत आगतः” इति अण् । हिमवति भवा वा । तत्र भ- वः" इति अण् “वा छन्दसि” इति पूर्वसवर्णदीर्घः ४ । ता आ- पः शम् सुखकारिण्यो भवन्तु । तथा उत्स्याः उत्सः प्रस्रवणम् तत्र भवाः । "भवे छन्दसि” इति यत् । ता आपः ते त- व शं सन्तु सुखकारिण्यो भवन्तु । तथा सनिष्पदाः सर्वदा स्यन्दमा- ना- । स्यन्दतेर्यङ्लुकि1 अभ्यासस्य छान्दसो निगागमः । स- ततं स्रवन्त्य2 आपः ते तव शं भवन्तु । उ अपि च वर्ष्याः वर्षासु भवा आपः ते तव शं3 सन्तु सुखकारिण्यो भवन्तु ॥ द्वितीया ॥ शं त आपो धन्वन्या३: शं ते सन्त्वनूप्याः । शं ते स्वनित्रिमा आपः शं याः कुम्भेभिराभृताः ॥ २ ॥ शम् । ते । आपः । धन्वन्याः । शम् । ते । सन्नु । अनूप्याः । शम । ते । स्वनित्रिमाः । आपः । शम् । याः । कुम्भेभिः । आऽभृ- ताः। स- ताः॥२॥ धन्वन्याः धन्वनि मरुदेशे भवाः । “भवे छन्दसि" इति यत् । "ये चाभावकर्मणोः" इति प्रकृतिभावात् "नस्तद्धिते” इति वि- हितष्टिलोपो न भवति । ता आपः ते तव शं भवन्तु । अनू- प्याः अनुगता आपो यस्मिन् देशे ।“ऋक्पूरव्धूःपथाम् आन- क्षे” इति अच् समासान्तः । “ऊदनोर्देशे” इति अप्शब्दाकारस्य ऊ- कारादेशेः । अनूपे जलसमृद्धे देशे भवा आपः । ४ पूर्व- १PJ सनिऽस्यदाः। 18 °लुङि. 23 स्रषंत'. 33 सं. कारादेशः ।