पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/१६५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[अ°३. सू°३.] ५४३ अष्टादशं काण्डम् । १६९ उत् । श्वञ्चस्व । पृथिवि । मा। नि । बाधथाः । सुऽउपायना। अस्मै । भ- व। सुऽउपसर्पणा। माता । पुत्रम् । यथा । सिचा। अभि । एनम् । भूमे । ऊर्णुहि ॥ ५० ॥ हे पृथिवि भूदेवते त्वम् उच्छृञ्चस्व । श्वञ्चतिर्गतिकर्मा । उ च्छ्वनावयवा पुलकिता भव । एनम् उपसृप्तं पुरुषं मा नि बाधथाः कार्कश्येन मा बाधस्व । अपि च अस्मै पुरुषाय सूपायना सुखेन उ- पगन्तुम् अर्हा सूपसर्पणा शोभनोपसर्पणयुक्ता च भव । यथा येन प्र. कारेण माता जननी स्वकीयं पुत्रं सिचा चेलाञ्चलेन अभिच्छादयति त- था एनं त्वाम् उपगतं पुरुषम् हे भूमे त्वमपि अभ्यूर्णुहि अभितः प्र- च्छादय । यथा अस्य शीतवातोष्णादिजनितदुःखं न भवति तथा एनं त्रायस्वेत्यर्थः । X ऊर्णुञ् छादने । अदादित्वात् शपो लुक् ४ ॥ [इति ] तृतीयेनुवाके पञ्चमं सूक्तम् ॥ 'उच्छ्वञ्चमाना" [५१] इत्याद्याया ऋचो विनियोग उक्तः ॥ पात्रचयनकर्मणि यजमानस्य उदरे इडापात्रं निधाय "इमम् अग्ने" [५३] इति द्वाभ्याम् अनुमन्त्रयते ॥ यदि आहितानिः एकाग्निर्वा सर्पव्याघ्रादिभिर्म्रियेत तर्हि “यत् ते कृ- ष्णः शकुनः" [५५] इत्यनया सर्प1दंशनस्थानं दंष्ट्यादिकृतव्रणस्थानं वा अ- ग्निना दहेत् ॥ पयस्वतीः" [५६] इति ऋचा शवदहनानन्तरं स्नानं कुर्यात् ॥ "शं ने नीहारः"[६०] इत्यनया अभिमन्त्रिताभिर्जलक्षीरमिश्रिता- भिरोषधीभिर्ब्राह्मणस्य अस्थीनि सिञ्चेत् ॥ तत्र प्रथमा॥ उच्छ्वच्चमाना पृथिवी सु तिष्ठतु सहस्रं मित उप हि श्रयन्ताम् । ते गृहासो घृतश्चुतः स्योना विश्वाहास्मै शरणाः सन्त्वत्र ॥ ११ ॥ Roxy. We will. A B C DEK. 18 °दर्शन° for °दंशन. १२