पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/१५६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१६० अथर्वसंहिताभाष्ये नमोभिः नमस्कारप्रतिपादकैर्मन्त्ररित्यर्थः । श्लोकः श्लोकनीयस्तुतिसंघः व्येति विशेषेण युवां गच्छति । तत्र दृष्टान्तः । पथ्या सूरिरिव । पथो- नपेतं पथ्यम् ।

"सुपां सुलुक्” इति तृतीयायाः पूर्वसवर्णदी-

र्थः। पथोनपेतेन धर्मेण सूरिः विद्वान् अभिमतं फलं प्राप्नोति तद्वद् इत्यर्थः ॥ एतत् अस्माभिः कृतं स्तोत्रम् अमृतासः अमृता मरण- रहिता विश्वे सर्वे देवाः शृण्वन्तु आकर्णयन्तु । श्रु श्रवणे । "श्रु- वः शृ च” इति नुप्रत्ययः शृभावश्च ॥ "त्रीणि पदानि" इत्यनया 1दह्यमानं प्रेतशरीरं बान्धवा उपतिष्ठेरन् ॥ दशमी ॥ त्रीणि पदानि रूपो अन्वरोहच्चतुष्पदीमन्वैतद् व्रतेन । अक्षरेण प्रति मिमीते अर्कमृतस्य नाभावभि सं पुनाति ॥ ४० ॥ (१६) त्रीणि । पदानि। रुपः। अनु । अरोहत् । चतुःऽपदीम् । अनु। एतत् । व्रतेन । अक्षरेण । प्रति । मिमीते । अर्कम् । ऋतस्य । नाभौ । अभि । सम् । पुनाति ॥ १० ॥ (१६) रुप्यति मुह्यतीति रुपो मृतः पुरुषः । युप रुप लुप विमोह- ने । इगुपधलक्षणः कप्रत्ययः त्रीणि त्रिसंख्याकानि पदानि 2। १ AC रूपो. CP रूपः। P रूपाः।. We with Bk Rky What can this • ? A BK R. Do read us elbove. C °मन्वैतेन changeel to °मन्वैततेनं. The two panda wanuscriptx PP lave vara 1. Cr has īra . But all the Sanīhita Mss. (ancl Suyant's text also ) rearl °मन्वैततेन. The higratis has : पञ्च पदानि रूपो अन्धरोहं चतुष्पदीमन्वेमि व्रतेन. In our passage the sandhi ought to give us °मन्तकृतेन and the necent °मन्वतहतेन, if एतत् the pronoun is meant. एतहतेन as a compount woull be very un-Vedic. Is gat a later corruption of in which once read and which CP actually rcads ? That seems probable, and would give us ऐत् [«version, and would consist with the victre as it wonld be equivalent to a metrical elongation TC or 377. If my conjecture is right, the corruption of our into force (which the pada-writers could only equate with the absurd TT) is much older than the time of Sayana. 1 दाहमानं. 2 रोपेति. 3S leaves a blank space for about thirteen letters after the word पदानि. 1 as the