पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/१३९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[अ०३. सू°३.] ५४३ अष्टादशं काण्डम् । १४३ पूर्वार्धेन षट्ख्याका ऋषयः संबोध्यने । तत्र वसिष्ठो वसुमतमः एत- न्नामा ऋषिः । भरणाद् भारद्वाज इति यास्कः [नि°३. १७] । अ- न्ये शब्दा उक्तार्थाः । मृडता नः इत्येतद् वक्ष्यमाणं पदद्वयम. अत्रापि सं- बध्यते । हे विश्वामित्रादय ऋषयः नः अस्मान् मृडत सुखयत । अत्रिः एतत्संज्ञो महर्षिनः अस्माकं शर्दिः छर्दिः । गृहनामैतत् ।उछृ- दिर् दीप्तिदेवनयोः इत्यस्माद् अर्चिशुचिहुसृपिछादिछर्दिभ्य इसिः [उ. २. १०७] इति इसिप्रत्ययः । वर्णव्यत्ययः ।नः अस्मदीयं गृहम् अग्रभीत् अग्रहीत् । रक्षणार्थं गृहीतवान् इत्यर्थः । ग्रह उपादा- ने । “हग्रहोर्भः" इति भत्वम् । यद्वा 1शर्दतिर्बलकर्मा । 2शर्द- यति बलयतीति शर्दिः । एवंगुणविशिष्टः अत्रिर्नः अस्मान् अग्रहीत आ- त्मीयत्वेन गृहीतवान् । अथ वा शर्दिर्नाम कश्चिद् ऋषिः । अन्यत् पू- र्ववत् । तथा नमोभिः नमस्कारैः । यद्वा अन्ननामैतत् । दीयमानैरन्नैः कव्यरूपैहेतुभिः3 हे पितरः पितृदेवताः यूयं सुशंसासः सुष्टु शंसितुं स्तोतुं शक्याः । xशंसु स्तुतौ इत्यस्मात् “ईषदुःसुषु०” इति कर्मणि खल् प्रत्ययः । “आज्जसेरसुक्" । सुष्टुताः संस्तुिताः सन्तः नः मृडत अस्मान् सुखयत । मृडत । मृडं] सुखने ४ ॥ शवदहनदिवसे रात्रौ 5रिक्तकलशभञ्जनकर्ता “कस्ये मृजानाः” इति सप्तमीम् ऋचं जपेत् । ऋक्पाठस्तु [सप्तमी] ॥ कस्ये मृजाना अति यन्ति रिप्रमायुर्दधानाः प्रतरं नवीयः । आप्यायमानाः प्रजया धनेनाध स्याम सुरभयौ गृहेषु ॥ १७ ॥ कस्ये। मृजानाः । अति । यन्ति । रिप्रम् । आयुः । दधानाः । प्रऽतरम् । नवीयः। १ A BC R V htre कस्ये मुजाना. D• कस्ये मृजाना clhanol 10 कस्य मुजाना. Ch कस्ये। मृजानाः ।. P" कस्ये । मृजानाः। K कस्य मृजाना. २C आयः ।। 18शर्धति. as amit in हेतुभिः. । S las alia से । lacuna for about sixty Jetters at the end of'n bieh cuker's garà instead of gah. at. Neither Nex'ike nor the keuri throw light 28 शर्धयति. IS रिक्तलशभंजन on the passage.