पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/१२६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१२२ अथर्वसंहिताभाष्ये तृतीया ॥ अग्नीषोमा पथिकृता स्योनं देवेभ्यो रत्नं दधथुर्वि लोकम् । उप प्रेष्यन्तं पूषणं यो वहात्यञ्जोयानैः पथिभिस्तत्र गच्छतम् ॥ ५३ ॥ अग्नीषोमा। पथिऽकृता । स्योनम् । देवेभ्यः । रत्नम् । दधथुः । वि। लोकम्। उप । प्र । ईष्यन्तम् । पूषणम् । यः । वहाति । अञ्जऽयानैः । पथिभिः । तत्र । गच्छतम् ॥ ५३॥ अग्नीषोमा अग्निश्च सोमश्च अग्नीषोमौ । "सुपां सुलुक्" इति पूर्वसवर्ण आकारः। पथिकृता पन्थानं पुण्यलोकगमनसाधनं मार्ग कुरुत इति पथिकृतौ। लेनैव सूत्रेण विभक्तेराकारः । एवं- गुणविशिष्टावग्नीषोमौ स्योनम् सुखकरं रत्नम् रमणीयं यद्वा रत्नवद् उ. त्कृष्टं लोकम् स्वर्गाख्यं देवेभ्यः । तादर्थ्ये चतुर्थी । देवा- नाम् अर्थे वि दधर्तुः चक्रतुः । "छन्दसि परेपि" इति उपस- र्गस्य परत्र प्रयोगः । यद्वा । पुरुषव्यत्ययः । हे पथिकृतावग्नीषो- मौ देवेभ्यः देवार्थ देवान् उद्दिश्य होतुं रत्नं रमणीयं लोकम् स्थानं वि दधयुः युवां कृतवन्तौ स्थः । श्रूयते हि । 'राजानौ वा एतौ दे- वतानां यद् अग्नीषोमौ । अन्तरा देवता · इज्येते देवताना विधृत्यै" इति [तै सं०२.६.२.२] । यो लोकः उप समीपे प्रेष्यन्तम् प्रगच्छ- न्तं पूषणम् पूषाख्यं देवम् यद्वा सर्वप्राणिनां1 पोषकं सूर्य वहाति वह- ति धारयति तत्र तस्मिन् लोके अर्ञ्जयानैः अञ्जसा आर्जवेन यान्ति १B दधतु'. De दधतु° corrected to दधथु'. We with A BOK Pkv Dr. RA BC k RV प्रेप्यन्तं. Do reads उपप्रेष्यत correctert from उपप्रेष्यतं. ३ वहांत्यजायानैः. K वहात्यजौयानैः (vic). BCR वहांत्यंजोयानैः. Dc वहोत्यंजोयानैः corrected to वहात्यं- starati, wliere it must clvubtless tuu ve been intruded to cancel not only the but ther also from the it, but where the appears to liave remained intact by over- sight. If this conjecture is right the reading of V must be the result of a similar incomplete correction of a MS. A, Sayana and Sayan's text have spectatorulat:. ४ PF प्राईप्यंतम् ।. Cr प्राईभ्यतम् ।. The accent on ईप्यन्तम् is mine. 18 प्राणानां for प्राणिनां. 6C