पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/११८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

रायः । । ११४ अथर्वसंहिताभाष्ये रार्यः । रै शब्दे । रायति स्तौतीति रायः मम स्तोता भू- त्वा इह अस्मिन् मदीये लोके उप तिष्ठताम् सेवताम् ॥ अष्टमी॥ इमां मात्रां मिमीमहे यथापरं न मासातै । शते शरत्सु नो पुरा ॥ ३॥ इमाम् । मात्राम् । मिमीमहे । यथा । अपरम् । न । मासातै । शते । शरतऽसु । नो इति । पुरा ॥ ३ ॥ इमाम् इति इदंशब्देन सूत्रोक्ता मात्रा अभिनयेन प्रदर्श्यते । इमाम् एतावती श्मशानदेशस्य मात्राम् परिमाणं मिमीमहे अरत्निप्रादेशादिमि- तेन दण्डेन. परिच्छेदयामः ।माङ् माने। यथा येन प्र- कारेण अपरम अन्यत् श्मशानकर्म माँ मां न आंसातै नासीत न प्रा- प्राप्नुयात् । आस उपवेशने । अस्मात् लेटि आडागमः । “वैतोन्य- त्र" इति ऐकारः । तथा मिमीमह इति संबन्धः । श्म1शानक- र्माप्राप्तेरवधिमं आह शते शरत्स्विति । शतसंख्याकेषु संवत्सरेषु अमाकं जीवनं ब्रह्मणा परिकल्पितम् ततः पुरा शतसंवत्सरमध्ये नो नैव अस्मान् श्मशानकर्म प्राप्नोतु । अकालमृतिरस्माकं मा भूद् इत्यर्थः ॥ एवम् उ- त्तरे षण्मन्त्रा व्याख्येयाः ॥ भुयात् । नवमी ॥ प्रेमां मात्रां मिमीमहे यथापरं न मासातै । शते शरत्सु नो पुरा ॥ ३९ ॥ प्र । इमाम् । मात्राम् । मिमीमहे । यथा । अपरम् । न। मासातै । शते । शरतऽसु । नो इति । पुरा ॥ ३९ ॥ प्रत्ये2तावान् अत्र विशेषः । प्रकर्षेण मिमीमहे इति श्मशानदेशमान- स्य प्रकर्षगुणः प्रतिपाद्यते । अन्यत् पूर्ववत् ॥ PCP मासते. 18 स्मशान. 28 पतावान् for प्रेत्येतावान्.