पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/१०९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१०५ [अ०२. सू०२.] ५४२ अष्टादशं काण्डम् । यत् । ते । अङ्गम् । अतिऽहितम् । पराचैः । अपानः। माणः । यः। ऊं इति । वा । ते। पराऽईतः। तत् । ते । समऽगत्यं । पितरः । सऽनीडाः । घासात् । धासम् । पुनः । आ। वेशयन्तु ॥ २६॥ हे प्रेत ते तव यद् अङ्गम् शरीरं .पराचैः पराङ्मुखम् अतिहितम् अतीत्य स्थितम् । अतिक्रम्य गतम् इत्यर्थः । तस्मिन शरीरे वर्तमानः अपानः अपानवायुः माणः प्राणवायुः । उशब्दः अप्यर्थे । अपि वा ये च अन्ये चक्षुःश्रोत्रादिरूपाः सप्तशीर्षण्याः प्राणास्ते त्वदीयाः परेताः परागताः । अपुनरावृत्तये शरीरान्निर्गता इत्यर्थः । ते त्वदीयं तत् सर्व सनीलाः समाननिलयाः पितरः पितृदेवताः संगत्य संघीभूत्वा । पूर्वाद् गमेः क्त्लो ल्यप् । “अनुदात्तोपदेश' इत्यादिना अनुनासिकलोपे ह्रस्वस्य पिति" इति तुक् । घासात् । अद्यते भुज्यते अस्मि- न्निति घासः भोगायतनं शरीरम् । ४ अद भक्षणे । अधिकरणे घञ् । “घञपोश्च" इति घस्लादेशः । घासात् भोजनाधिकर- णाच्छरीराद् घासम् भोजनाधिकरणम् अन्यच्छरीरं पुनरा वेशयन्नु अ- भिप्रापयन्तु ॥ सं. 65 सप्तमी ॥ अपेमं जीवा अरुधन् गृहेभ्यस्तं निर्वहत परि ग्रामादितः । मृत्युर्यमस्यासीद् दूतः प्रचेता असून् पितृभ्यो गमयां चकार ॥ २७ ॥ अप । इमम् । जीवाः । अरुधन् । गृहेभ्यः । तम् । निः । वहत । परि । ग्रामात् । इतः। मृत्युः । यमस्य । आसीत् । दूतः । प्रऽचेताः । असून । पितृऽभ्यः । गम- याम। चकार ॥२७॥ जीवाः जीवन्तः प्राणधारिणो बान्धवा इमं प्रेतं गृहेभ्यः सकाशाद् Parià i Cr at (sic) la pointing to ar a as the correct reading in the None of our pada authorities have °TTTT:. ३C ऋामत् ।। Samhita.