पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथर्वसांहेताभाष्ये २२ स्क्र्तां भूमिं प्रति उदेहि उदागच्छ । अन्ये: सकाशाद् उत्थाय वेछाग् आसीदेत्यर्थ: । एनां पत्नीम् प्रजाया पुत्रादिरूपया वर्धय सङ्म्ना करू । रक्षा: यङाविधातकं राक्षसं नुदख अस्मात् स्पनात् प्रेनय प्रच्यावय । नु-द प्रेरणॅ । तषा एनां पत्नीम् प्रतरम् प्रक्रुष्तुतरं यथा भवति तथा धेहि धारय पोषय वा । डुधान् धारणपोषणयो:। "द्दवसोरे-डावभ्यासलोपश्व"इति एखाभ्यासलोपै। ष्रिया समानान् ड्ति उत्तरोर्ध्चे व्याख्यात:।

                        द्वितीय ॥ 
    अभ्यावेर्तख पशुभि: सहैनां प्रत्यडेनां देवताभि: सहिधि ।

मा त्वा प्रापेच्छ्पथो माभिचार: स्वे क्षेत्रे अनमीवा वि रोज ॥ २२॥ अभिआवर्तस्व। पशुभि: । सह । एनाम् ।प्रत्यङ। देवताभि:। सह एधि । भा ।त्वस् । प्र। आपम् ।शपथ:।मा। अभिचार: स्वे । क्षेत्रे ।अनमीव । वि ।राज॥