पृष्ठम्:अथर्ववेदसंहिता-भागः ३.pdf/२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अ० १, सू°१. ] ४७९ एकादशं काण्डम् । अत्र ‘‘ इदं मे ज्योतिः” इति प्रथमपादं दातारं वाचयन् हेितष्यम् अधिनिदध्यात् । ‘‘कृण्वे पन्थाम्” इति “चरमपादं च दातारं वाच येत् ’” इति हि भाष्यकारः ॥ ‘पर्क क्षेत्रात् ” इति मध्यमेन पादद्वयेन वईष्यासादितम् ओदनम् ईषत् कर्षयेत् । ‘‘पकं क्षेत्रात् [२४ ] वर्ष वनुष्व[ १२. ३. ५३] इसृपक पैयति’’ इति हि [कौ° ३. ४] सूत्रम् ॥ इदं मे ज्योतिः ’ इति समस्ता षष्ठक् दातृवाचने विनिशुः । ‘‘ इ दं से ज्योतिः[२& ] सत्याय [ १२. ३. ४६-४८] इति तिस्रः' इति हि सूत्रम् [ कौ° ४. ६३ ॥ ॐ अग्नौ तुषान् ”[२९] इति ऋचः। प्रथमपादेन अौ तुषान् जुहु यात् । “अग्नौ सुषान् इति तुधान आयपति” इति [ कौ° ४. ४] सूत्रात, ॥ ‘‘परः कम्बूकान्” इति शेपेण पदत्रयेण फलीकरणान उदूहयेत । परः कम्बूकान् इति सव्येन पादेन फलीकरणात् अपोहयति ’’ इति [ की° ¢. ४] सूत्रम् ॥

  • श्रम्यतः ३०] इत्यादिका चऋचः ओदनसंपाते विकल्पेन विनि

युक्तः। सूत्रितं हि । ‘‘सूक्तेन पूर्वं संपातवन्तं करोति श्राम्यत इतिप्रभृ तिभिर्वा ’ इति [ की° ४. ४] । तत्र प्रथम | उदेहि वेदिं प्रजयां वर्धयैनां नुदस्व रक्षः प्रतरं चैनाम्। श्रिया संमानानति सर्वान्स्यामाधदं औिषुत्तस्पदयासि ॥ २१ ॥ उत्ऽएहिं । वेर्दिम् । पृऽजय । वर्धय। एनाम् । नुदस्व । रक्षः । मुक्त रम् । धेहि । एनाम् । श्रिया । समानान। अतेि । सर्वान् । स्याम । अधःपदम् । द्विषतः । - दयामेिं ५ २१ ॥ हे पकौदन वेदिन् हदिरासादनाय प्रोक्षणादंबर्हिस्तरणादिसंस्कारसं. २१ ८ क 1 T! i! 2, 3: S. Kf75° !8¢१: अपकर्षति . ] । ५) १) ।