पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४६
अथर्वसंहिताभाष्ये

द्वितीया ।

ओ आपः कर्मण्या मुखनिवृतः प्रणीतये ।
सद्यः कृण्वन्नवेर्तवे ॥ २ ॥
आऽर्जताः। आपः । कर्मण्य्ः । मुञ्चन्तुं । इतः । प्रऽनतये ।
सद्यः । कृण्वन्तु । एतंवे ॥ २ ॥

अतः संतताः अविच्छेदेन प्रवहन्यः । ॐ ॐयी तन्तुसंताने । वीदितो निष्ठायाम् ’” इति इतिषेधः ® } - कर्मण्याः लौकिकेषु वैदिकेषु च कर्मसु साधवः । 3‘‘ तत्र साधुः” इति यत् । ‘‘ये चाभावकर्मणोः’ इति प्रकृतिभावः ॐ । ईदृश्य आपः इतः अस्मात् सर्वानर्थनिदानात् पापाद् अस्मान् मुञ्चन्तु । किमर्थम् । प्रणीतये मक षण प्राप्यय फलाय । ‘‘क्रियाग्रहणं कर्तव्यम् ' इति कर्मणः सं मदानत्वाचय हैं । तद्वक फलं सद्यः शीघ्रम् एतवे गातुं कृण्वन्तु उदीरितलक्षणा अब्देवता अस्मांस्तदहन कुर्वन्तु । ॐ प्रणीतये इति । अपूर्वान्नयतेः कर्मणि क्तिन । एत इति । इण् गतौ । ‘‘तुमर्थे से सेन्’ ” इति तवे प्रत्ययः ।।

तृतीया ।

देवस्य सवितुः सवे कर्म कृण्वन्तु मार्नुषाः ।.
शं नो भवन्वप ओषधीः शिवाः ॥ ३ ॥
देवस्यं । सवितुः । सवे । कर्में । काण्वत । मानुषाः।
शम् । नः।. भवन्तु । अपः । ओर्चधीः शिवाः ॥ ३ ॥

देवस्य द्योतमानस्य सवितुः सर्वप्रेरकस्य सूर्यस्य सवे प्रेरणे सति मा नुषाः मनोरपत्यभूता जनाः कर्म कृण्वन्तु लौकिकं वैदिकं च कृत्स्नं कर्म जातम् अनुतिष्ठन्तु । फू ‘‘मनोर्जातावञ्यतौ षुक् च ” इति मनुशब्दाद् अरु वुगागमश्च । ‘‘न्नित्यादिर्नित्यम्’ इति आद्युदातवर्म K ॥ शि


1 S’ उर्च for ऊथी.