पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[अ°३. सू°२४.]१९७
४९
षष्ठं काण्डम् ।

वाः कल्याणकारिण्यः ओषधीः ओषधयः अपः तप्तृबिहेतव आपश्च नः अस्माकं शं भवन्तु दुरितशमनहेतवो भवन्तु ॥

चतुर्थी ।

हिमवंतुः स स्रवन्ति सिन्धौ समह संगमः।
आप ह मखं तद् दैवीर्दर्दन हृदयोतभेषजम् ॥ १ ॥
हिमऽर्वतः । म। स्रवन्ति । सिन्ध। समह। सम्ऽगमः ।
आपैः । ह । महम्। तत् । देवीः । ददन् । हृदयोतऽभेषजम् ॥ १ ॥

गङ्गादिनदीरूपाः पापक्षयहेतव आपः हिमवतः हिमवत्पर्वतात् म नव- न्ति प्रवहन्ति । तासां सर्वासां सिन्धौ समुद्र [ समह] समानं संगमः संसग भवति । ईदृश्यो देवीः देव्य आपः तत् प्रसिद्धे हृदयोतभेषजम् हृदयदाहनिवर्तकम् औषधं मठं ददन् प्रयच्छन्तु ॥

पञ्चमी ।

यन्में अयोद्द्यिोत पाण्यः प्रपेदोश्च यत् ।
आप्तत् सर्वं निंष्करनं भिषजां सुभिषक्तमाः ॥ २ ॥
यत् । मे । अप्योः। आऽदिद्योते । पाषण्यःप्रऽपदोः । च । मत् ।
आर्षः। तत् । सर्वम् । निः। करणें । भिषजम् । सुभिषकूऽत्तमाः ॥ २ ।

यद् रोगजातं से संम अयोः अंक्षणः आदिद्योत आदीपयति व्यथय- ति । ‘‘‘ई च द्विवचने’’ इति अक्षिशब्दस्य ईकारान्तादेशः । थ त दीनौ इत्यस्माच्छन्दसो वर्तमाने लिट् । ‘‘द्युतिस्वाप्योः संप्रसार- णम्” इति अभ्यासस्य संप्रसारणम् ® । तय पाण्यः । पादयोर- परभागौ पाणी । पुरोभागौ प्रपदौ । उभयविधयोस्तयोश्च यद् रोगजा- तम् आश्रित्य वर्तते तत् सर्वम् आपः देवतारूपाः निष्करन् निष्कुर्वन्तु निर्गतं कुर्वन्तु । ॐ करोतेश्छन्दसो लुङ् । ‘कृमृडरुहिभ्यः इति


१ A B निःक . २ X x 3 P v निष्कंरद्धि’, We with A DK R P ८ C , Cy. ३ P भूयः We with J Kcr: V P करत. We with XJ Cy. ०११