पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[अ° ३० सू०२३'] १९६
४७
षष्ठं काण्डम् ।

'भिवर्षणावसेचनानाम्' इत्येतदन्तं सूत्रम् [क° ५. ५] अत्र द्रष्टव्यम् ॥

तथा “ सङघीः” इत्येकेन तृचेन उदरनुन्ददिभैषज्ये कृष्णं नियानम् [ ६ २२] इति तृचोक्तानि कर्माणि कुर्यात् । सूत्रं च तत्रैवोदाहृतम् ॥ तथा दर्शपूर्णमासयोः प्रणीताः प्रमुच्यमाना अनेन तृचेन ब्रह्म अ नुमन्त्रयेत । ‘‘प्रणीता विमुच्यमानाः सनृषीरित्यनुमन्त्रयते’’ इति हि वैतानं सूत्रम् वै ० १. ४ ॥

हिमवतः प्र स्रवन्ति ’ इति तृचस्य शान्युदकाभिमन्त्रणादौ आसाव नादौ अयन्यापनकमेसु च पूर्वीचेन सह उक्तो विनियोगः । तया हृदयदषजलदकामलरोगशान्यये नयुदकं प्रवाहानुगुणम् आ हृत्य तत्र वलीकतृणानि प्रक्षिप्य अनेन तृचेन अवसिच्य व्याधितम् अ वसिञ्चेत् मार्जयेत् आचामयेद् वा । सूत्रितं हि । ‘‘हिमवत इति स्य न्दैमाना अन्वीपम् आहार्य वलीकैः” इति [ क° ४. ६ ] ।

तत्र मयम ॥

सखुषीस्तपसो दिवा नक्तं च सुक्षुषः ।
वरेण्यक्रतुरहम्पो देवीरुप खये ॥ १ ॥
सखुषः । तत् । अपसः। दिव । नक्तम् । च । सत्रुषः ।
वरेण्यऽक्रतुः। अहम् । अपः । देवीः । उपं । क्षये ॥ १ ॥

तत् प्रसिद्धे सीप्राणिजीवनात्मकं रूपं सप्तर्षीः मानवतीः अपसः अ पस्वतीः । ४४ मत्वर्थीयस्य लुक् x । अपसा जगद्रक्षणकर्मणा यु क्ताः दिवा नक्तं च अहोरात्रोपलक्षितं कृत्स्नं कालम् अविच्छेदेन सत्रु धीः सरणशीलाः प्रवहणशीलाः । ४ सृ गतौ । अस्माच्छन्दसस्य लिटः क्कसः । ‘‘उगितश्च” इति डीप् । वसोः संप्रसारणे यण् । ई दृशीः देवीरपः वरेण्यतुः प्रशस्तकर्मा अहम् उप लये समीपे आलया- मि । यद्वा उपह्नवः अनुज्ञा । तां याचामहे इत्यर्थः ॥


1 S’ दृश्यद्वयं for हृदयदोष. We with Asia. S’ अवसिच. A S ” भूभमाना.S अवछेदेन.