पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[अ०२. स° १९२]१९२
३७
षष्ठे काण्डम् ।

ततः । ते । ईशृम । मुञ्चामि । निः। ऊष्माणं । डेतेऽव ॥ ३ ॥

हे ईष्र्याग्रस्त पुरुष ते तव हृदि हृदये श्रितम् अवस्थितम् अदः स सिद्धं यत् मलैः पतयिषं अविष्णु इतस्ततः पतनशीलम् । कंम् इति पदवयं पदपूरणार्थम् । ततः तस्माद् मनसः ते तव ईष्र्याम् स्त्रीविषयं कोपं निःशेषेण मुञ्चामि अपगमयामि । तत्र दृष्टान्तः ऊष्माणम् इति । यथा दृतेः चर्ममय्या भत्रिकायाः सकाशात् तन्मध्यवर्तिनम् ऊष्माणम् श्वासवद् अन्तःपूरितं वासुं तन्मुखान्निःसारयति कर्मकरस्तद्वद् इत्यर्थः ।

[ इति ] द्वितीयेनुवाके चतुर्थं सूतम् ॥

पुनन्तु मा इत्यस्य तृचस्य चूहङ्गणे पाठात् शान्युदकादौ विनि थाग द्रष्टव्यः ॥

तथा अथन्थापनविभ्रशमनकामः मरुद्यो माननवर्णिकीभ्यो वा देव ताभ्यः क्षीरौदनहोमः आज्यहोमः काशदिविधुबकवेतसाख्या ओषधीरेक स्मिन पात्रे कृचा संपात्य अभिमन्त्र्य जलमध्ये अधोमुखं निनयनम् ता सामेव काशादीनां संपातिताभिमनित्रतानाम् अप्स लावनम् श्वशिरसो मे षशिरसश्च अभिमन्त्रितस्य अप्सु प्रक्षेपणम् मानुषकेशजरदुपानहां वंशाग्रे बन्धनम तुषसहितम् आमपात्रम् अभिमन्त्रितोदकेन संप्रोक्ष्य त्रिपदे शि क्ये निधाय अप्सु मदोपणं च इत्येतानि अभिवर्षेणकर्माणि संप्रतिताभि मन्त्रितघटोदकेन आमावनम् अवसेचनं च अनेन तृचेन कुर्यात् । र्थम् उत्थास्यन्’ इति प्रक्रम्य अम्बयो यन्ति[ १. ४] शंभुमयोभूः[१ ५, ६] हिरण्यवर्णाः[१. ३३] यददः[३. १३] पुनन्तु मा[६, १९]” इत्यादि म्’’ इत्येतदन्तं सूत्रम् अत्र द्रष्टव्यम् [क° ५. ५]॥

तथा सवयज्ञेषु अनेन तृचेन यजमानपनी पुत्रान् मोक्षेत् । ‘पवि त्रैः संमोक्षति” इति हि सूत्रम् [ कौ° ४. २] अत्र पवित्रशब्देनं नन्तु मा [ ६.१९] वायोः पूतः[ ६. ५१] वैश्वानरो रश्मिभिः[ ६. ६२] इति सूक्तानि विवक्षितानि


kas नृतेः. We wit। ३y:


S' afer बन्धनम् कृत्वाभिमंत्र्याद्यथर्तु hith seS' श्रध्दं { s’ पूतोति. We with New ke.८८८ ८६१ / | MS;