पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३६
अथर्वसंहिताभाष्ये

वंरूपा । तस्या ईष्र्यायाः भ्राजिम् । ४ भज गतौ इत्यस्माद् वसिव- पीत्यादिना [उ° ४. १२४] भावे इम् प्रत्ययः हैं । वेगयुक्तां गतिं प्र- थसम प्रथमोत्पन्नाम् निर्वापयामसीत्युतरत्र संबन्धः । [ उत] तस्याः प्र- यमस्याः प्रथमभाविन्या अपराम् अनन्तरोत्पन्नमपि तां निर्वापयामः श सयामः । हृदयम् हृदयदाहकं तत्र भवं कोपानिं शोकं च तज्जनितम् ई दृशं तम् हे ईयुक्त पुरुष तव सकाशाद् निर्वापयामसि निर्वापया ते मः शमयामः । x ‘“ इदन्तो मसिः”’ ४ ॥

पञ्चमी ।

यथा भभिर्मतमना मतान्मतमनस्तरां ।
यद्योत मनुषो मन एवेयभृतं मनः ॥ २ ॥
यथ। भूभिः । मृत ऽर्मनाः। मृतात्। मृतमंनःऽतरां ।
यथा । उत । मनुषः । मनः । एव । ईथः । अतम् । मनः ॥ २ ॥

भूमिः सर्वप्राणिभिरधिष्ठिता पृथिवी मृतमनाः अपगतमनस्का सती यया ईर्यं न करोति । यया च मृतात् त्यक्तप्राणात् शवशरीरादपि मृ तमनस्तरा अतिशयेन मृतमनाः पृथिवी भवति । एतेन सर्वक्लेशसहचुम् अस्या आदुिष्कृतं भवति ने उत्त अपि च मनुषः मृतवतः पुरुषस्य मनः तच्छरीराद् अपंगतं सत् यथा नेष्यजनकम् [एव ] एवमेव ईयः ईष्य- युक्तस्य स्त्रीविषयकोपयुक्तस्य] पुरुषस्य मनः मृतम् विनष्टम् अस्तु । ई ष्र्याग्रस्तं न भवत्वित्यर्थः ॥

षष्ठी ।

अदो यत्तं ते हृदि श्रितं मनस्कं पतयिष्णुकम्
ततैस्त ईष्र्यां संचामि निरूष्णं हृतेरिव ॥ ३ ॥
अदः। यत् । ते । हृदि । श्रितम् । मनःऽकम् । पतयिष्णुकम् ।


१ A B S स्तरां. Cr• °तम्K K v ’स्तर. We a:h B B D R P = C. २५० •te १ on the : neag५:..