पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[अ° २, सू° १७.]१९१
३५
षष्ठे काण्डम् ।

यथेयं भृथिवी मही द्धार् पर्वतान् गिरीन।
एवा ते ध्रियतां गर्भा अनु सूत्रं सवितवे ॥ ३ ॥
ययां । इयम् । पृथिवी । मुही । धारं । पर्वतान् । गिरीन् ।
एव । ते । भ्रियताम् । गर्भः । अनु । सूत्रम् । सवितवे ॥ ३ ॥

द्वितीया । मही महती पृथिवी इमान् परिदृश्यमानान वनस्पतीन् वृक्षान दाधार स्थिरं धारयति । तथा पर्वतान महाशैलान् गिरीन । गिरयस्तत्पर्यन्तवर्तिनः शिलोच्चयाः । तान् सर्वान् दाधार स्थिरं धारयति । यथा एतद् उक्तं सर्वे पृथिव्या स्थिरं धार्यते एव एवम् हे नारि ते त्व दीयो गर्भः श्रियताम् इत्यादि पूर्ववद् योजना ॥

तृतीया ।

यथेयं पृथिवी मही द्धार विष्ठितं जगत् ।
एवा तं भियतां गर्भों अनु सूतुं संवैितवे ॥ ४ ॥
यथां । इयम् । पृथिवी । म्ही । द्धारं । विऽस्थितम् । जगत् ।
एव । ते । भ्रियताम् । गर्भः। अनु। सूत्रुम् । सवितवे ॥ ४ ॥

मही महती इयं पृथिवी विष्ठितम विविधम् अन्नस्पित्तं चराचरात्मकं जगद् यथा येन प्रकारेण दाधार स्वात्मनि धारयति ।. • ॐ तुजादि त्वाद् अभ्यासदीर्घवम् & । अन्य व्याख्यातम् ॥

चतुर्थ ॥

ईष्या भाञ्जि प्रथमां मैथुमस्य उत्तार्पराम् ।
अग्नि हृदयंi१ शोकं तं ते निर्वापयामसि ॥ १ ॥
ईष्र्यायः । आजिम् । प्रथमाम् । प्रथमस्याः। उत । अपराम् ।
असिमं । हृद्यम् । शोकम् । तम् । ते । निः। वाप्यामसि ॥ १ ॥

ईष्र्यायाः । त्रीविषया अक्षमा अत्र ईष्र्या मैनाम् अन्यो द्राक्षीत् इन्ये


१ A इंदू 2. K ईदयं .BB S३ & & १. " We with D KR v C