पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[अ°२. सू°१४.] १८७
२९
षष्ठे काण्डम्

पञ्चमी ।

निर्बलासै बलासिनैः क्षिणोभि मुष्करं यथा ।
ह्निदर्पस्य बन्धनं मूलंसुर्वा इव ॥ २ ॥
निः। बलासम् । बलासिनीः। शृिणोमि । मुष्करम् । यथा ।
द्विनाग्नि। अस्य । बन्धनम् । मूलंम्। उर्वाःऽदैव ॥ २ ॥

बलासिनः श्लेष्मरोगिणः पुरुषस्य बलासम् शेषमरोगं निःशेषेण वि णोमि क्षयं प्रापयामि ! तत्र दृष्टान्तः पुंष्करम् इति । महाह्रदे प्ररूढं पुष्करं यथा समूलम् उच्छिद्यते तथा व्याधितशरीरात् तं रोगं समू लम् उन्मूलयामीत्यर्थः । एतदेव विव्रियते । अस्य रोगस्य बन्धनम् श- रीरसंश्लेषनिमितं मूलं छिनद्मि । यथा उर्वार्वाः कर्कव्यः फलस्य परि- पकस्य वृन्तं स्वयमेव विश्लिष्टं भवति तद्वत् । रोगनिदानम् अनायासेन वि तेषयामीत्यर्थः । ‘‘उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीय ’” इति हि मनला- न्तरम् [ ऋ° ७. ५९.१२] ॥

षष्ठी ।

निर्बलासेतः प्र पतागुंगः शिंशुको यथा ।
अथो इटं इव हायुनोपं ह्यवीरहा ॥ ३॥
निः। बलास । इतः । म । पत । आरौगः । शिशुकः । यथा ।
अथो इति । इष्टःऽइव । हायनः । अपं । द्वाहि । अवरऽहा ॥ ३ ॥

हे बलास ईतः अस्मात् शरीराद् निष्प पत निक्रम्य प्रकर्षेण दूरं गच्छ । यथा येन प्रकारेण आगंगः आशुगामी गुंशुकः एतत्संज्ञो मृ गो दूरं धावति तद्वद् गच्छ ॥ अथो अपि च इतं इव हायनः गतः संवत्सरो यथा न पुनरावर्तते तथा अवीरहा अस्मदीयानां वीराणाम् अहन्ता सन अप द्राहि अपक्रम्य कुत्सितां गतिं गच्छ । ॐ द्रा कुत्सितायां गताविति धातुः ॥

[ इति ] षष्ठकाण्डे द्वितीयेनुवाके द्वितीयं सूक्तम् ॥


I sउत्सिध१./S कर्कर्याः.