पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३०
अथर्वसंहिताभाष्ये

‘‘उत्तमो असि” इति तृचेन पुष्टिकामः पालाशमणिं वासितं कृत्वा संपात्य अभिमन्त्र्य बभीयात् । ‘‘उत्तमो असि[ ६. १५] इति सननोक्तम् अक्षितास्ते[६.१४२.३] इति यवमणिम्’ इति कौशिकसूत्रम [कौ०३, २] ‘‘ आत्रेयो ऽनार्वेयो” इति चतुर्धेचेन अक्षिरोगभैषज्ये सार्षपतैलेन संपातितं सर्षपकाण्डमणिम् अभिमन्य रोगार्तस्य बभीयात् ॥

तथा अनेन चतुचेन आज्यं हुत्वा सर्षपकाण्डं संपात्य सार्षपतैलेन अभ्यज्य अभिमन्त्र्य बभीयात् ॥

तया अनेन चतु—चेन सार्षपतैलेन भृष्टं सर्षपपत्रशाकं चयूरोगग्र स्ताय मयच्छत् ॥

तथा चत्वारि शाकवृक्षफलानि अभिमन्य व्याधिताय प्रयच्छेत् ॥

तथा मूलशीरम् अभिमनन्य व्याधितस्य अक्षिणी अञ्चयात् ॥

तथा । अनेन चतु—चेन मूलक्षीरं संपात्य अभिमनल्य भक्षयेत् । ॥

सूत्रितं हि । ‘‘आवयो इति सर्षपतैलसंपातं बभाति । काण्डं मलिप्य ‘‘पृक्तं शाकं प्रयच्छति । चत्वारि शाकफलानि प्रयच्छति । दरलेपम् ‘‘अलैग्नाति ” इति [ कौ° ४. ६] ॥

अत्र ‘‘अलसाला’ [४] इत्यनया ऋचा अन्नस्वययनकामः तिस्रः स- स्यवीरभिमन्त्र्य क्षेत्रमध्ये निखनेत् । सूत्रितं हि । ‘‘ अलसालेयन्नभेषजं श्रीणि शलाङ्गलाग्राण्युर्वरामध्ये निखनति’’ इति [कौ०७.२ ॥

तत्र प्रथमा ।

उत्तमो अस्योषधीनां तव वृक्षा उंपुस्तयः।
उपस्तिरस्तु सोईस्माकं यो अस्माँ अभिदासति ॥ १ ॥
उत्तमः । असि । ओषधीनाम् । तवं वृक्षः । उपऽस्तयः ।
उपऽस्तिः । अस्तु । सः। अस्माकम् । यः। अस्मान् । अभिऽदासंति॥ १ ॥

हे पलाशवृक्ष मण्युपादानभूत त्वम् ओषधीनाम् । ओषः पाकः एषु . धीयते इति ओषधिशब्देन स्थावरमात्रं विवक्षितम् । स्थावराणाम् ओष


१ D K K s v C» १ or 3. A R have b kaumpxt. We with B.


1 S आवयोरनावथै.