पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[ ऑ०१• ° ४.] १८१
१७
षष्ठं काण्डम्

द्वितीया ।

येनं सोम साहन्यासुरान् रन्धयसि नः ।
तेन नो अधि वोचत ॥ २ ॥
येनं । सोम् । साहून्यं । असुरान् । रन्धयसि । नः।
तेन । नः । अधैि । वोचत ॥ २ ॥

हे सोम साहय । ॐ यह अभिभवे इत्यस्माद् औणादिको शिच् प्रत्ययः ४ । सहन्तिः सोढा अभिभविता । तत्र भवः साह न्यः । ® ** पाथोनदीभ्यां ड्यण्” इति बाहुलकाद् अस्मदपि द्र ईदृश हे सोम येन बलेन नः अस्मदर्थम् असुरान् - धयासि वशीकरोषि । अभिभवसीत्यर्थः । तेन बलेन नः अस्मभ्यम् अधि वोचत । अधिवचनं पक्षपातेन बचनम् । ‘अस्यतिवक्ति’ इत्यादिना लेः अङ् आदेशः । ‘‘वच उम्’” इति उस आगमः ॐ ॥

तृतीया ॥

येन देवा असुराणामोजांस्यवृणीध्वम् ।
तेन नः शर्म यच्छत ॥ ३ ॥
येनं । देवाः'। असुराणाम् । ओजसि । अवृणीध्वम् ।
तेन । नः । शनैं । यच्छत ॥ ३ ॥

हे देवाः येन ‘आत्मीयेन बलेन असुराणाम् सुरविरोधिनां क्षेपणशीला- न वा शत्रुणाम् ओजांसि बलानि अवृणीध्वम् ततः पूयवृकन्य यूयं सं भक्तवन्तः तेन बलेन नः अस्मभ्यं शर्म सुखं यच्छत प्रयच्छत । K दाण् दाने । शपि ‘‘ पाषा° » इत्यादिना यच्छादेशः ४ ॥ ।

चतुर्थी ।

यथा वृहं लिङ्जा समन्तं परिषस्व्रजे ।
एवा परं ध्वजस्व मां यथा मां कामिन्यसो यथा-मन्नापगा असंः ॥ १ ॥
यय । वृध्र । ‘लघूजा। सुमन्तम् । प्रऽिस्स्वजे ।