पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१६
अथवेसहजभाष्यं

‘‘ येन सोम्’’ इति तृचेन' यागविनशमनार्थं संरूपवत्साया गोः - रे पकं पायसं संपात्य अभिमन्य अश्नीयात् ॥

तथा अयाज्ययांजनदोषशमनार्थं च यागसमाश्यनन्तरं चरुणा सोमं यजेत । सूत्रितं हि । ‘‘ येन सोमेति याजयिष्यन् सारूपवत्सम् अश्नाति निध न यजते ’’ इति [ कौ° ५. १० ] ।

‘‘यथा वृहं लिबुजा” इति तृचेन स्त्रीवशीकरणकर्मणि वृक्षत्वक्शर खण्डतगरानूनकुष्ठादिद्रव्याणि पेषयित्वा आज्येन आलोक्य स्त्रिया अङ्गम् अनुलिम्पेत् । सूत्रितं हि । ‘‘यथा वृक्षम् [ ६. ८] वाछ मे[ ६.९] ‘‘यथायं वाहः[ ६.१०२] इति संस्पृष्टयोर्मुक्षलिबुजयोः शकलावन्तरेणषु- “गराजनकुष्ठमधुघ[रेममथिततृणम् आज्येन संनीय संसृशति” इति [ कौ° ४. ११] ।

तत्र प्रथमा ॥

येनं सोमादिंतिः पुथा हित्रा वा यन्यद्रुहः ।
तेन नोवसा गहि ॥ १ ॥
येनं । सोम। अदितिः। पथा। मित्राः । वा । यन्ति । अद्वहः।
तेन । नः । अवंसा । आ। गहि ॥ १ ॥

हे सोम येन पय मार्गेण देवयानाख्येन अदितिः अखण्डनीया एतः संज्ञा देवमातां मित्रा वा । ४ वाशब्दः चार्थे । बहुवचनाद् आ- द्ययेलाभः ह । मित्राद्याश्च तत्पुत्रा द्वादशादित्याः यन्ति संचरन्ति । कुतो हेतोः संचरन्ति तत्राह । यतस्ते अद्रुहः अद्रोग्धारः अनुग्रहशी लाः । तस्माज्जगदनुग्रहार्थं तेषां पर्यटनं युक्तम् इत्यर्थः । तेन मार्गेण नः अस्मान् अवसा रक्षणेन सह आ गहि आगच्छ । ॐ गमेलोंटि शपो लुक् । ‘‘अनुदातोपदेश’ ”’ इत्यादिना अनुनासिकलोपः । तस्य ‘‘ असिद्धवद् अत्रा भात्” इति असिद्धत्वाद् अतो हेः” इति लुङ न भवति । ।

१ K K B W तेन. We hith A B D E 5 C.


1 S सारूप°