पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१६
अथर्वसंहिताभाष्य

एव । परि । स्वजस्व । माम्। यथां । माम् । कामिनी । असः। यथा । मत् । न । अपेऽगः । असः ॥ १ ॥

[लिबुजा]। क लिबुजा व्रततिर्भवतीति यास्कः [नि° ६.२४]q। य- था ताम्बूलादिवी स्वाश्रयं वृङ्कां समन्तम् सर्वतः परिषस्वजे आविष्य ति । "ॐ वत्र परिष्वङ्गं । अस्मात् छान्दसो लिट् । “अनिषद् न्थिदन्भिवीनाम् इति वक्तव्यम् ’ इति लिटः किचा अनुनासिकलो पः $ । हे जाये एव एवं मां परि ष्वजस्व आक्षिप्य । यथा येन प्रकारेण मां कामिनी कामयमाना असः भवेः यथा च मत् सकाशाद् अपगाः अपगन्नी च. नासः न भवसि । तयाहं त्वाम् अनेन प्रयोगेण वशीकरोमीत्यर्थः ॥

पञ्चमी ।

यथां सुपर्णः प्रपतन् पदौ निहन्ति भूम्यम् ।
एवा नि हन्मि ते मनो यया मां कामिन्यसो यथा मन्नर्पा असः ॥ २ ॥
यथ। सुऽपुर्णः । ऽपतन् । पृक्षौ । निऽहन्ति । भूम्यम् ।
एव । नि। हुन्म् ि। ते । मनः । यया । माम् । कामिनीं । असंः । यथ। मत् । न । . अपऽगाः . । असः ॥ २ ॥

यथा सुपर्णः गरुत्मान् प्रपतन् स्वावासस्थानाद् उतिष्ठन भूम्यां स्वकी- यौ पक्षौ निहन्ति वीजनवेगेन ताडयति हे योषित एवं एवमेव ते त्व दीयं मनः हृदयं नि हन्मि नितरां पीडयामि । अस्मदृशं करोमीत्यर्थः । यथा माम् इत्यादि पूर्ववद् वाक्यशेषस्य योजना ॥

षष्ठी ।

यथेमे द्यावापृथिवी सद्यः पर्येति सूर्यः ।
एवा पर्येमि ते मनो यथा मां कामिन्यसो यथा मन्त्रार्णा असैः ॥ ३॥


१ P P J Cr ०ग forगाः \; with Sayant whon K follow४. २ P पक्ष्यौ. 4 पक्ष. ॐ पक्षो. ३ K K B V पर्येति. We with A D R S C.