पृष्ठम्:अग्निहोत्रचन्द्रिका.djvu/९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२२ परिकर्मा– सामग्रीसज्जीकरगार्थम् । २३ अधरारणिः -- अग्निनिष्पत्त्यर्थम् । २४ उत्तरारणिः -- प्रमन्थार्थम् । अग्निहोत्रचन्द्रिका | २५ चात्रम् - - घणकाष्ठाधारः | -- २६ ओविली -- चात्राधारभृतः काष्टविशेषः । २७ घृतम् – अधरारणेः स्निग्धीकरप्पार्थम् । २८ नारिकेलफलत्वचो रज्जुः -- अग्निनिष्पत्स्मनन्तरमेव प्रदीपनार्थम् । २९ गोवालाः—चात्राछोडनार्थम् । ३० अश्वत्थः शर्मागर्भः—अरण्यर्थम् । ३१ खादिराणि काष्ठशकलानि --शराबा ङ्गारर्थम् । ३२ वैकङ्कतः --स्रुर्धम् । ३३ बस्त्रम्-यज्ञोपवार्थम । ३४ खदिर:- - 7 चा बिपर्थम् । } सुवार्थं च । इत्य मिहोत्रसामग्री । अग्निहोत्र प्रयोगमन्त्रभाष्यम् । देवं त्वा देवेभ्यः श्रिया उद्वरामि ॥ १ ॥ ( आश्वलायनश्र० स० २ | २/२ ) ऋचः भाष्यम् –हेऽश्वे देवं द्यःनमानं, त्या त्वःममन्येकदेशभूस्, देवेभ्यो द्योतमानबहू- न्यादिेवतःर्थम् । श्रियै- ऋग्यजुः सा मोक्तक संपत्प्राप्त ने सामानि यजूपि | सा हि श्र`रमृता सताम् ” इति श्रुतेः । उद्धराभि गार्हपत्याग्न्यायतनीदूर्ध्वदेशं प्राप- यामि ॥ १ ॥ उद्धियमाण उद्धर पाप्मनो मा यदविद्वान् यच्च विद्वांचकार । अह्ना पदेनः कृतमस्ति किंवत्सर्वमान्मोद्धृतः पाहि तस्मात् ॥ २ ॥ भाष्यम् – हे, उद्भियमाणा ग्नेऽहमविद्वानजानन् सन् यदहं पापं चकाराकरवन् । तथा विद्वाजाननपि यत्पापं चकाराकरवम् । तस्मात्पाप्मनो दुरितान्मा मामुद्धरापसार येत्यर्थः । अपि चोद्धृतः स्रंस्त्रं यचिदेोऽहऽहनि “सतम्बर्थे तृतीया " कृतमस्ति सस्मात्सर्वस्मादेनसः पापान्मा मां पाहि पालय रक्षेव्यर्थः ॥ २ ॥