पृष्ठम्:अग्निहोत्रचन्द्रिका.djvu/९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अग्निहोत्रचन्द्रिका । प्राचीति । अग्नेच्युतिर्निःसरणं प्राची प्राक्प्रदेशगता यथा भवेत्तथा मन्थेत् । प्राचीति सप्तम्यन्तपाठेऽपि तथैवार्थः ॥ १८ ॥ इति * मन्थनयन्त्रकम् । अग्निहोत्रसामग्री | १ विद्वानाहिताग्निः - अनिहोत्रानुष्ठानार्थम् । २ गार्हपत्याद्यग्नयः–अङ्गप्रधान होमरूपप्रतिपत्तिकमर्थम् । ३ विट्कुलम्- ४ वित्तवतः कुलं वा- ५ काष्ठकरीषादि–अग्नीनां प्रज्वलनार्थम् । ६ अग्न्युद्धरणशराबौ – आह्वनीयोद्धरणप्रणयनाद्यर्थम् । } दक्षिणाम्यानयनार्थम् ॥ ७ आपः :—आचमननिनयनाद्यर्थम् । ८ कमण्डलुः–धाराहरणार्थम् । ९ संदंश:- अङ्गारातिसर्जनाद्यर्थम् । - १० अङ्गाराः – अग्निहोत्राधिश्रयणार्थम् । ११ पयः – प्रधानहोत्रभक्षणार्थम् । १२ स्थाली - पयोधिश्रयणार्थम् । १३ लद्रुमुकम् अवज्वलनपरिहरणार्थम् । १४ स्रुवः - प्रतिषेकोन्नयन्त्रद्यर्थम् । - १५ स्रुक् - होमसाधनम् । १६ समिधः - होमार्थम् । १७ कुशा: – स्रुगासादनार्थम् । whilosbeat and १८ अजिनं वासा वार -यज्ञोपवीतप्राचीनावीत्यर्थम् । - अनुमन्त्रणाद्यर्थम् । -- १९ आग्नेय्य ऋचः - २० एकः - - नित्यहोमार्थम् । २१ अन्तेवासी-..

  • एतदग्निहोत्रमन्थनयन्त्रकं कर्मपदी प्रकाशितं प्रयोगशास्त्रक्रुद्भिस्तावदरणिद्वयमेवाऽऽनात-

मस्ति तन्मते संघर्षणमेव मन्थनमिति ज्ञायते । चामोविलीत्यादिकं नास्त्येवेतिसूत्रकुदाशय इति भाति ।