पृष्ठम्:अग्निहोत्रचन्द्रिका.djvu/८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५२ अग्निहोत्रचन्द्रिका | प्रवासादागतस्य विधिः । -:X:X:X:-ge आहिताग्नि: - प्रवासं कृत्वा स्वग्रामसमीपं प्राप्य www अपि पन्थामगन्महि स्वस्ति गामनेहसम् । येन विश्वाः परि द्विषो वृणक्ति विन्दते वसु || ( म०६ अ०५ सू०२ ) इति ब्रूयात् । ततः समित्पाणिर्वाग्यतोऽप्नीञ्ज्वलतः श्रुत्वाऽऽचम्य ममोपात्तदुरितक्षयद्वारा श्रीपरमेश्वरप्रीत्यर्थं प्रवासागमनविधिं करिष्ये । शुचिर्भूत्वा तीर्थेनात्यन्तसमौपदेशमभिक्रम्याऽऽहवनीयमीक्षेत - विश्वदानीमाभरन्तोऽनातुरेण मनसा । अग्ने मा ते प्रतिवेशा रिषाम । नमस्ते अस्तु मीळुषे नमस्त उपसने । अग्ने शुम्भस्त्र तन्वः सं मा रय्या सृज || इतीक्षित्वाऽऽनीताः समिधो विभज्य तस्य तस्याग्ने: समीपे निधायाऽऽहवनीयमुप तिष्ठेत--- मम नाम तव च जातवेदो वाससी इव विवसानौ चरावः । ते विभूवो दक्षसे जीवसे च यथायथं नौ सन्वौ जातवेदः ॥ इत्युपस्थायैकैकां समिधं तरिमस्तस्मिन्नन्नावादध्यात् । आहवनीये - अगन्म विश्ववेदसमस्मभ्यं वसुवित्तमम् । अग्ने सम्राळभिद्युम्नमभिसह आयच्छस्व स्वाहा || इति । गाईपत्ये – अयमग्निर्गृहपतिर्गार्हपत्यः प्रजाया वसुवित्तमः । अग्ने गृहपतेऽभिद्युम्नमभिसह आयच्छस्व स्वाहा || इति । दक्षिणे–अयमग्निः पुरीष्यो रयिमान्पुष्टिवर्धनः । अग्ने पुरीष्याभिद्युम्नमभिसह आयच्छस्व स्वाहा || इति । समिध आवाय दक्षिणाग्निसमीपे स्थित्वा इमान्मे मित्रावरुणौ गृहानक्षूगुपतं यु॒वम् । अविनष्टानविहृताम्पूषैनानभ्यराक्षीदाऽस्माकं पुनरायनात् ॥ 4 इतीक्षित्वा यथेतं प्रत्येत्य दशरात्रादूर्ध्वं प्रवासं कृत्वाऽऽगतेन त्वप्रच्छिन्नाग्रवनन्तर्गभौं प्रादेशमात्रौ कुशौ नानाऽन्तयोर्गृहीत्वाऽङ्गुष्ठोपकनिष्ठिकाभ्यामुत्तनाभ्यां पाणिभ्यां तूष्णी- मायं त्रिरुत्पूय जुह्वां चतुर्गृहीतं गृहीत्वाऽऽहवनीये प्रत्यगुदगाहवनीयादवस्थाय जुहुयात्-