पृष्ठम्:अग्निहोत्रचन्द्रिका.djvu/८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अग्निहोत्रचन्द्रिका | शयोरिति त्रिरनुवीक्षमाणः । विदितमप्यलीकं न तद्हर्ज्ञापयेशुः । विज्ञायतेऽभयं वोऽभयं मेऽस्त्वित्येवोपतिष्ठेतं प्रवसन्प्रत्येत्याहरहति ॥ १६ ॥ - दै० भाष्यम् – पॅरिसमुह्य परिसमूहनं कृत्वाऽग्नी नामुदग्विहारादुदीच्यां दिश्युपविश्य भूर्भुवः स्वारि॑त्येतां स्वस्थाने समानजातिभ्यायेन हुत्वाऽनुमन्त्रणं भवत्येव । अहरहर्देवा- न्वाचयिष्यतीति श्रुतेः । वाशब्द: समुच्चयार्थः । भवति सायंप्रातरेतेनोपस्थानम् | आग्ने- यीभिः पावमानीभिश्च । वाकारशेषविनाशनार्थः ॥ १६ ॥ । + 1 वृत्तिः— ईक्षणं प्रपदनं चानाहिताग्निरपि कुर्यात् । गुहा मा विभीत ' इतीक्षेत । गृहानहम् ' इति प्रपद्येत । प्रतिपद्यमान एवं प्रपद्येत शिवं शग्म शंयोः शंयोः ' इति त्रिरनुर्वाक्षमाणः । अनुवीक्षणमनुमन्त्रणं मन्त्रेण प्रकाशनम् । तत्पुनर्मन्त्रेण विना कर्तुं न शक्यत इति मन्त्रोऽपि त्रिरावर्तते । अलीकमप्रियम् । अवगतमप्यप्रिनं प्रवासा- दागतस्य तस्मिन्नहनि न निवेदयेयुः । वाशब्दश्च शत्यार्थे । 'अभयं वः' इत्यनेन मन्त्रेण प्रवत्स्यन्प्रवासादागतश्चाहरहरग्निहोत्रहोमे चोषतिष्ठेतेति श्रुतिरेवोपन्यस्ता विज्ञायत इति । अस्मिन्पक्षे प्रयोगक्रमः - विहृत्य प्रज्वाल्याऽऽचम्य तीर्येन प्रपद्य तत्रैव स्थित्वा सर्वानग्नीन्सकदेवोपस्थाय प्रदक्षिणमावृत्य तीर्थेनैव निष्क्रम्य ' मा प्रगाम' इति जप- न्प्रव्रज्य ‘ सदासुग: ' इति पन्थानं प्राप्य ब्रूयात् । प्रत्येत्य 'अपि पन्थाम्' इत्युक्त्वा विहृताञ्ज्वलितांस्तीर्थेनैव प्रपद्य तत्रैव स्थित्वा ' अभयं वः' इत्युपस्थाय परसमूहनादि शेषं पूर्ववत् । अतिप्रवासोऽस्ति चेत्तस्य नैमित्तिकमपि कुर्यात् । अग्निहोत्र मे च दक्षि णाग्निहोमानन्तरम् ‘ अभयं वः' इत्युपतिष्ठेत | पूर्वोक्तस्यानुमन्त्रणस्य याजमानत्वादस् चोपस्थानत्वान्न विकरूपः । तेन समुच्चय एव । अनुपस्थिताग्ने प्रयास इहैव सन्नित्येत देव नान्यत्किंचित् ॥ १६ ॥ , , 8