पृष्ठम्:अग्निहोत्रचन्द्रिका.djvu/८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४८ अग्निहोत्रचन्द्रिका | । गत्वाऽऽसीनः सुचि चतुर्गृहीतमाज्यं कृत्वा जुहुयान्मनोज्योतिरित्येतेन मन्त्रेण | यथेत मित्यनुच्यमाने दक्षिणानावेव प्राप्नोति । तत्र स्थित्वा प्रत्येत्य विषमोऽर्थः । प्रत्येत्य तदानीमेव जुहुयादिति । भूयो दशरात्रादिति वचनाद्दशरात्रीः प्रोष्यञ्जुहोति । चतुर्गृहीतबच- नात्स्स्रुग्जुहूरेव भवत्यनादेशे । आज्यग्रहणं पयआदीनां होम्यद्रव्याणामविकारादास नो जुहुयात् । अग्निहोमाधिकारादस्या आहुतेरग्निहोत्रहो मार्थस्याग्निहोत्रहोमानां समानार्थोऽयं होमः ॥ १३ ॥ वृत्तिः——यथेतमित्युक्तार्थम् । यथेतं प्रत्येत्य सर्वस्य विहारस्य परिसमूहनं कृत्वा तस्योत्तरत उपविश्य वाचं विसृजेत भूर्भुवः स्वरित्यनेन । असत्यतिप्रवासनिमित्त एवं प्रयोगक्रमः । सति तु तन्निमित्त यथेतं प्रत्येत्य नैमित्तिकं कृत्वा परिसमूहनवाग्विसर्गौ कुर्यात् । एवमेव सूत्रस्वरूपं विवेध्यम् । दशरात्रादूर्ध्वं प्रवासं कृत्वा जुह्वां चतुर्गृहीतं गृहीत्वाऽनया जुहुयान्मनो ज्योतिरित्येतयर्चा । चतुर्गृहीतशब्दादेवाऽऽज्यद्रव्यसिद्धौ सत्या- माज्यग्रहणं तूष्णीमुत्पवनलाभार्थम् ॥ १३ ॥ अग्निहोत्राहोमे च ॥ १४ ॥ दे० भाष्यम्- [ – अग्निहोत्राहोमे च । अग्निहोत्रस्य होमोऽग्निहोत्रहोमस्तस्मिन्नग्नि- होत्रस्याहोमे चैतामेवाऽऽहुतिं जुहुयाद्भूयो दशरात्रादित्युक्तं दशरात्रं प्रवासेऽव्युच्छिन्नमें भवति तस्मादशरात्रमहुत एतामाहुति जुहुयादत ऊर्ध्वं पुनराधेयं भवत्युच्छिन्नत्वात् ॥ १४ ॥ वृत्तिः—अग्निहोत्रहोमविच्छेदे चैतामाहुतिं जुहुयात् । विशेषाभावादेकस्य द्वयोर्बहू- नामपि विच्छेद एषैव मायश्चित्तिः कार्या ॥ १४ ॥ प्रतिहोममेके ॥ १५ ॥ दे० भाष्यम् – प्रतिहोममेके | अहुतानां प्रतिहोममेके मन्यन्ते । प्रतिसंख्यं याव- दिह चतुर्गृहीतानि गृहीत्वा ‘ पक्षहोमन्यायेन ' जुहुयात्प्रतिहोमं वा भवतीति विकल्पः । प्रतिहोमे सति यत्प्रकृतिरग्निहोत्रद्रव्यं तेनैव जुहुयात् ॥ १५ ॥ वृत्तिः——चशब्दोऽत्राभ्याहार्यः । एतामा हुतिं हुत्वा प्रतिहोमं च कुर्यादित्यर्थः । प्रति- होमो नाम यावन्त: काला होमेन विच्छिन्नास्तावतामेकैकं कालं प्रत्येकैको होमः कर्तव्य इत्यर्थः । एवं परिसमुह्येत्यादि पूर्वमेव व्याख्यातम् ॥ १५ ॥ परिसमुह्योदग्विहारादुपविश्य भूर्भुवः स्वरिति वाचं विसृजेत | गृहानीक्षे- ताप्यनाहिताग्निगृहा मा बिमीतोप वः स्वस्त्येवोऽस्मासु च मजायध्वं मा च वो गोपतीरिष ति प्रपद्येत गृहानहं सुमनसः प्रपद्ये वीरनो वीरवतः सुवीरान् । इरां बहन्तो घृतमुक्षमाणास्तेष्वहं सुमनाः संविशानीति शिवं शम्मं शंयोः