पृष्ठम्:अग्निहोत्रचन्द्रिका.djvu/७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

30 अग्निहोत्रचन्द्रिका | समारोपविधानेन समारोपयतेऽनलान् । ये धार्यन्तेऽथवा धार्यान्धारयत्येव पूर्ववत् ॥ अत्र बहुवचनं तु अजस्त्राभिप्रायेण । एवं चाऽऽपद्नुसारेण कृतहोमसमासस्य समारोपोऽस्त्यमुनैव न्यायेन । नियहोमिनोऽपि प्रवासामयावित्वनिमित्तवशाद्धारणाशक्तौ होमप्रयोगमपवृज्य प्रत्यहं समारोपोऽप्युक्तो भवति । अतिक्रान्तमर्यादः किलात्राथर्व- परिशिष्टकारः~-अत्यशक्तौ काले काले प्रचर्याऽऽमनि समिधि वाऽऽरोपयेत्यन्ताशक्ता- वष्यपकृष्यापि प्रचर्याऽऽरोपयेन्नित्यानि नातिपातयेन्नोत्कर्षेणावरोपयेदिति । कथं नु नामाय- भधिकारी नित्यं कर्मानुतिष्ठदिति यत्नोपचर्यतेयं विभावनीया | इति पक्षहोमप्रकारः ।