पृष्ठम्:अग्निहोत्रचन्द्रिका.djvu/६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अग्निहोत्रचन्द्रिका | स्वधा पितृभ्यः | इत्यपोऽवनिनीय । आहितागिः– प्राचीनावीती-


पितृभ्य इदं न मम 1 एकः–स्रुचं निघाषाऽऽहिताग्निरेकश्च द्वौ यज्ञोपवीतिनौ भूत्वा - दृष्टिरसि वृश्च मे पाप्मानमप्सु श्रद्धा | इत्यप उपस्पृशतः । एक: - ग्रार्हपत्यसमीपं गत्वा जान्वाच्य- प्रजापतये | इति मनसा ध्यायन इत्युच्चार्य गार्हपत्ये समिधमाधाय । आहिताग्निः – प्रजापतय इदं न मम । एक:- विद्युदसि विद्य मे पाप्मानमग्नौ श्रद्धा | इत्यप उपस्पृश्य प्रदीप्तां समिधं मूलतो द्वयङ्गुलमात्रेऽभिजुहुयात्- अग्नये गृहपतये स्वाहा । आहिताग्निः – अग्नये गृहपतय इदं न मम । एकः—पुनः स्रुवेष्णाऽऽदाय पूर्वाहुन्यपेक्षया भूयसीं पूर्वाहुते: प्रागुदगुत्तरतो वा प्रजापतये । इति मनसा घ्यायन् स्वाहा । 'स्वाहा । इत्युच्चार्योच्चरामाहुतिं जुहुयात् । आहिताग्नि:--मजापतय इदं न मम । एकः–दक्षिणामिंसमीपं गत्वा जान्वाच्य प्रजापतये । इति मनसा घ्यायन् इत्युच्चार्य समिधमाधाय आहिताशि:- प्रजापतय इदं न मम । एक:- विद्युसि विद्य मे पाप्मानमग्नौ श्रद्धा | - स्वाहा ।