पृष्ठम्:अग्निहोत्रचन्द्रिका.djvu/६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अग्निहोत्रचन्द्रिका | रात्रिमिष्टकामुपदधे तेन ऋषिणा तेन ब्रह्मणा तया देवतयाऽङ्गिरस्वध्रुवा सीद । इति । एक:- विद्युदसि विद्य मे पाप्मानमग्नों श्रद्धा - इत्यप उपस्पृश्य प्रदीप्तां समिधं मूलतो यङ्गुलमात्रे जान्वय सुचाऽमिजुहुयात् - भूर्भुवः स्वरो ३ मग्निर्ज्योतिर्ज्योतिरग्निः स्वाहा । आहिताग्निः –अञ्जये ज्योतिष इदं न मम । ता अस्य सूददोहसः सोमं श्रीणन्ति पृश्नयः । जन्मन्देवानां विशस्त्रिष्वारोचने दिवः || - एक:- पूर्वामाहुर्ति हुत्वा कुशेषु स्रुवं सादयित्वा गार्हपत्यमवेक्षेत – पशून्मे यच्छ । अथोत्तराम इति भूयसीमसंसृष्टां प्रागुदगुत्तरतो वा पूर्वाहुतेर्जाम्बाध्यैव- प्रजापतये इति मनसा ध्यायन् इत्युच्चार्य जुहुयात् । आहिताग्निः – प्रजापतय इदं न मम । - स्वाहा ३३ उपोत्थायोत्तरां काङ्क्षतेक्षमाणोऽनुमन्त्रयेत् - भूर्भुवः स्वः सुप्रजाः प्रजाभिः स्यां सुवीरो वीरैः सुपोषः पोषैः । अग्निं दूतं वृणीमहे होतारं विश्ववेदसम् । अस्य यज्ञस्य सुक्रतुम् । अग्रिमझिं हवीमभिः सदा हवन्त विश्पतिम् । हव्यवाहं पुरुप्रियम् । अग्ने देवाँ इहाऽऽवह जज्ञानो वृक्त बर्हिषे । असि होता न ईड्यः । ताँ उशतो विबोधय यदने यासि दूत्यम् । देवैरासत्सि बर्हिषि । घृताहवनदीदिवः प्रतिष्म रिषतो दह । अग्ने त्वं रक्षस्विनः । अग्निनाऽग्निः समिध्यते कविगृहपतिर्युवा | हव्यवाद् जुहास्यः । एकः— उत्तराहुत्यपेक्षया भूयिष्ठं स्रुचि शिष्ट्वाऽऽहुतिदेशस्थां स्रुचं त्रिरनुप्र कम्प्य स्रुग्गतं लेर्पं पाणिनाऽधोमुरवेनावमृज्य पाणिगतं लेपं कुशमूलेषु निमजेत् - पशुभ्यस्त्वा | आहिताग्नि: - पशुभ्य इदं न मम । - एक: – स्रुग्धस्त एव कुशमूलानां दक्षिणत उत्ताना अंगुली : कुर्यात् । प्राचीना- वीती भूत्वा-