पृष्ठम्:अग्निहोत्रचन्द्रिका.djvu/५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अग्निहोत्रचन्द्रिका | - वृत्तिः - भक्षयिश्चेतित्रचनं नक्षणानन्तरमेव निन्यनमपि स्यादित्येवमर्थन् । भपः स्रुचा निनयते त्रिः | असंस्कारकमान्मन्त्रापि विवर्तते ॥ १७ ॥ अभ्याम- अथैनां कुशैः प्रक्षाल्य चतस्रः पूर्णाः प्रागुदीच्योर्निनयेतुभ्यः स्वाहा दिग्भ्यः • स्वाहा सप्तऋषिभ्यः स्वाहेतरजनेभ्यः स्वाहेति ॥ ५८ ।। दे० भाग्यम्–अथैनामथ निनयनानन्तग्मैवैतां स्रुचं कुशैरुदकेन च प्रक्षाल्य निर्लेपं कृत्वा. चतस्रः स्रुचः पूर्णाः प्रागुदीन्यो: प्राच्या मुदीच्यां च निनयेत् | अभ्यात्ममपः स्रुचा निनयते त्रिरित्येतत्सर्वमनुवर्तते । तस्मादेकेन मन्त्रेण त्रिरिति प्राप्ते चतस्र इत्युच्यते । पूर्णाः कर्तव्या इत्यर्थः । याश्वेता याश्च वक्ष्यमाणाः सर्वाः | उपदेशे विशेष उक्तः | ताः सर्वथा भवितुमर्हन्ति । अविरोधाचतन्त्रः स्रुचो दिश आनन्तर्ययोगस्य संभवाद्या- ज्यानुवाक्यान्यायेन द्वे द्वे स्रुचाकस्यां भवतः । अभ्यात्ममित्येतस्य प्राप्तस्य स्थाने प्राची चोदीची च भवतः । अपां निनयनमित्येतावदेव बर्तत ऋतुभ्यः स्वाहेत्येतैश्चतु भिर्मन्त्रैः ॥ ५८ ॥ `वृत्तिः–अथेत्यभ्यामनिनयनानन्तरमेवेदमपि कर्तव्यमिति दर्शयति। एनां स्रुचमित्यर्थः। विहारस्य प्रागुदग्देशे पुर्णाश्चतस्त्रः स्रुचो निनयेदेकैकेन मन्त्रेणैकामिति ॥ ५८ ॥ पञ्चमीं कुशदेशे पृथिव्याममृतं जुहोम्यग्नये वैश्वानराय स्वाहेति षष्ठींपश्चा- गार्हपत्यस्य प्राणममृते जुहोम्यमृतं प्राणे जुहोमि स्वाहेति ॥ ५९ ॥ दे० भाग्यम् - स्रुचं कुशदेशे कुशेवायेति येऽधिकृतास्तेयां देशे पृथि व्यामित्यनेन मन्त्रेण । पञ्चमीब्रहणं त्रिरत्येतस्यैव निवृत्त्यर्थन् । कुशानामित्यनेनाभ्याम- मिति निवृत्तम् । ‘ अपः स्रुचा नियति ' इत्येतदेव वर्तते । पष्ठीं स्रुचं पूर्णां पश्चादपरस्यां दिशि गार्हपत्याग्नेः प्राणममृते जुहोर्मात्यनेन मन्त्रेण | टहणं त्रिरित्येतस्यैव निवृत्त्यर्थम् । पश्चाद्वचनेनाभ्यात्मनिवृत्तिः । अपां स्रुचा नियनमित्यनुवर्तते । शेषं पत्न्यञ्जलावित्युक्तम् । अध्वर्यूणां तदप्यविरुद्धम् ॥ ५९ ॥ वृत्तिः पञ्चमी पटीमिति पूर्णम् ॥ ५९ ॥ मता यान्तवेदि निध्यात् ॥ ६० ॥ दे० भाग्यम् – प्रताप्याऽऽहवनीये प्रताप्य स्रुचमन्तर्वेदि निदध्यात्स्थापयेत् । अधि काराद्गाहपत्ये प्रतपनं प्राप्तं पष्टीवचनादधिकृतमाहवनीय एव भवति । अनादेश आहवनीये भवतीत्युक्तम् । अध्वर्य॒णामप्या हवनीये प्रताप्येति ॥ ६० !