पृष्ठम्:अग्निहोत्रचन्द्रिका.djvu/५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२६ अशिहांबचन्द्रिका | धनाध्य प्रदीप्तां चेनि वर्तते । अन्नने गृहपतये स्वाहेत्यनेन मन्त्रेण गार्हपत्येऽग्झौ स्थान्याः स्त्रबेणाऽऽदाय जुहुयाःप्रदीप्तां चेत्येवमादि सर्वत्र वर्तते । तूष्णीमिति वचनात् । आहवनी- याविकाराद्भ६पन्यवचनम् ॥ ५३ ॥ - वृत्तिः— जुहुयः दिव्यभ्याहारः | तूष्णग्रहणमाहवनीये समिदाधाने होमे च ये घर्मा जानुनिपातनं प्रदीप्ताभिहोमो द्रयङ्गुलमात्रामिहोमश्च तेषां प्राप्तिसूचनार्थम् ॥ ५३ ॥ नित्योत्तरा || ५४ ॥ दे० भाग्यम् – नियोत्तरा या नित्या प्रगुता प्रजापतिं मनसेति । अनन्तरा योत्तरा तथैव विधानं समानम् । भृयसीमनंसृष्ट मित्येतत्तृणीम् ॥ ५४ ॥ वृत्तिः——उत्तराहुतिं तृष्णां भूयसीमित्येवमुक्त्यर्थः ॥ ५४ ॥- तूणीं समिमाधायाग्नये संवेशपतये स्वाहेति दक्षिणे । पतये स्वाहेति वा ॥ ५५ ॥ अग्नयेऽन्नादायात्र- दे० भाग्यम् - तृष्णी समिधमाधायामय संवेशपतये स्वाहेत्यनेन दक्षिणाग्नौ जुहु• यात् । अपवादो नानुवर्तते । तस्मात्पुनस्तृष्णीमित्याहाग्नयेऽन्नादायान्नपत्तय इति वा । अयं मन्त्रो ब्राह्मणे दृष्टः । तस्मादेतामेव चरन्ति ॥ ५५ ॥ वृत्तिः—मन्त्रविकल्पोऽयम् || ५५ ॥ नित्योत्तरा || ५६ || ● दे० भाष्यम् – प्रजापतये स्वाहेति सोत्तरा द्वितीया भवति ॥ ५६ ॥ वृत्तिः - उत्तराहुतिं तूष्णीं भूयसीमित्येवमुक्त्यर्थः || १६ || भक्षयित्वाऽभ्यात्ममपः स्रुचा नियते त्रिः सर्पदेवजनेभ्यः स्वाहेति ॥५७ ॥ दे० भाष्यम् – भक्षणं कृत्वाऽनन्तरमन्यात्मम आत्मानमभ्यभ्य.त्मम् । अप उदकं स्रुचा निनयतेऽवाङ्मुखयोर्ध्वदण्डया त्रिमिति | सर्पदेवजनेभ्य इत्येतेन मन्त्रेण भक्षयित्वेति वचनाद्भक्षणेन निनयनस्य संवन्धवचनात् । आरयोर्चा हुवा भक्षणे भक्षणादनन्तरं निनयनमेव | परिसमाप्ते निनयने प्राक्तमिदावा नादपयोमिकालो निन- यनसमनन्तरमेव | संप्रदान एवं होमस्वाहाकारदर्शनाच होमनात् । पुनः पुनरुद्कमा - दाय तेन हि सद्गृहीतेन बहो हो आदिशन्ते । अन्यत्र प्रकृताहुतिभ्यो होमत्वाच मन्त्रावृत्तिः तः । उदङ्ड नृत्येन्यधिकारान्यां दिशि नियनं भवति । गुणकण्डचुना निनयनं न भवति ॥ २७ ।