पृष्ठम्:अग्निहोत्रचन्द्रिका.djvu/५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

‘अग्निहोत्रचन्द्रिका | योऽस्य पुत्रः प्रियः स्यात्तं प्रति पूर्णमुन्नयेत् ॥ ३२ ॥ दे० भाष्यम् -- यो यजमानस्य पुत्र इष्टः स्यात्तं पुत्रं प्रत्यादिश्य पूर्ण स्रुवमुन्नयेत् । तस्मादित्युत्तराण्युन्नयनानी पढ़नानि भवन्ति । प्रथमो नित्य उत्तरौ कामिकौ । पुत्रबहु- त्यात् । अधितृतीयदक्षिणाविभागन्यायेन चतुर्धा पुत्राणां विभागे प्रियः पुत्रस्तं प्रति पूर्णमुन्नयेत् । अस्येति यजमानप्राप्यर्थम् । अन्यथा कर्तुः स्यात् ॥ ३२ ॥ दृत्तिः—प्राकृतानामेव पञ्चानां चतुर्णां बैंकं स्रुवं प्रियं पुत्रं ध्यात्वा पूर्णमुन्नभेत् | अयमपि काम्यः । अयमेकपुत्रस्यापि भवति ॥ ३२ ॥ २० स्थालीमभिसृश्य समिधं स्रुचं चाध्यधेि गाईपत्यं हृत्वा प्राणसंमितामाहव- नीयसमीपे कुशेषूपसाद्य जान्वाच्य समिधमादध्याद्रजतां त्वाऽग्निज्योतिषं रात्रि - मिष्टकामुपदधे स्वाहेति ॥ ३३ ॥ - दे० भाष्यम् – स्थाली पाणिनाऽभिमृश्य समिधं पालाशी सुचं च गृहीत्वोपरि हि समिधं देवेभ्यो धारयत्यधस्तापितृभ्य इति विज्ञायते । अध्यध्युपर्युपार गार्हपत्यमग्निसमी फे गृहीत्वाऽऽसाद्य प्राणसंमितां नासिकासंमितां कृत्वाऽऽहवनीयसमीपे कुरााः स्तीर्णा भवन्ति । तेषु कुशेषप सभीप आसाद्य स्थापयित्वा दक्षिणं जानुमाच्य नीचं कृत्वा तां समिधमाह- बनीये निदध्यात्प्रक्षिपेत् ‘ रजतां त्वा ' इत्यनेन मन्त्रेण । अध्यधीति निपातः सामी- प्यार्थे वर्तते ॥ ३३ ॥ - वृत्तिः स्थास्याः सुत्रेण स्रुच्युम्नयनं कृत्वा स्थालीमभिसृश्य स्रुचा सह समिधं च गृहीत्वाऽध्यवि गार्हपत्यं गार्हपत्यस्योपरि समीपं हृत्वाऽऽहवनीयस्य नेदीयसि नासिका - संमितां हरेत । हृत्वा तस्य पश्चाददूरे कुशेषपसाद्य दक्षिणं जानु निपाय तां समिधमा- दध्याद्रजतामिति मन्त्रेण ॥ ३३ ॥ समिधमाधाय विद्यदसि विद्य मे पाप्मानमत्रौ श्रद्धेत्यप उपस्पृश्य मदप्तिां द्व्यङ्गुलमात्रेऽभिजुहुयाद्भूर्भुवः स्वरो३मग्निर्ज्योतिर्ज्योतिरग्निः स्वाहेतेि ॥ ३४ ॥ दे० भाष्यम् – समिधमाधायेति पुनरुच्यते । यद्वा यजमानः स्वयं जुहोति तदा समिधमाधायानुमन्त्रयेत। यजमानस्य स्थानमुपदिशत्यत्र तत्र प्राप्नोति, उत्तरकालमप्सु श्रद्धे त्यप उपस्पृश्याऽऽहिताग्निरनुमन्त्रयते । ततो विद्युदसत्यनेनःप उपस्पृश्य होमकाल उप- स्पर्शननिराकाङ्क्षत्वात्प्रदीप्तां समिधं नाप्रदीप्तां, इयङ्गुलमात्र द्वयङ्गुलप्रमाणं दिशन्त्यष्य- भिसमिधं जुहुयात् “ भूर्भुवः स्वरो३म् " इत्यनेन मन्त्रेण | द्रवद्रव्यं प्रसेकेन जुहुयात् । अन्यान्यन्यमुखेन ॥ ३४ ॥ ·