पृष्ठम्:अग्निहोत्रचन्द्रिका.djvu/२९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अग्निहोत्रचन्द्रिका | सिद्धान्तभूतद्वितीयसूत्रार्थः - प्रथमसूत्रेणन्द्रपञ्चशराबौदनदृष्टान्तेनान्यसरवहेरनुगमननि- मित्तेऽपि पुनराधयमुक्तं तत्र सिद्धान्तमाह - द्रव्योत्पत्तेरिति । उभयोरनुगमे पुनराधानं स्यात् । द्रव्योत्पत्तेरग्निरूपद्रव्योत्पत्तेः । आधानकार्यत्वादिति पूरणीयम् । पुनराधेयमित्यनेन वसन्ते ब्राह्मणोऽग्निमादधीतेत्यनेन विहितधान्य द्विधीयते मासानिहोत्रचत् । प्रकृताधानेऽग्नि- द्वयोत्पादकःवमाधानस्य क्लुतम् । एक ग्झिनागे तदुत्पादकलस्याक्तनवादत्राग्निनाशो निमित्तमिति वक्तव्यमिति भावः । इति प्रायश्चित्तमीमांसा । २७३ ' विशये मायदर्शनात् । अर्थवादोपपत्ते | (जै० त० २ । ३ । ६६ । १७ ) दीपिका – अग्निहोत्रदोहाधिकारे ' वत्समालमेत ' इति श्रुतं तत्रासत्यपि देवता- संयोगे प्राणिद्रव्यकालम्भत्वसामान्यादत्रापि यागबिधिं मन्यन्ते । तस्योत्तरम्-आलम्भो नाम स्पर्शमात्रं न तस्य यागमन्तरेणानुपपत्तिः । लोकेऽपि च दृष्टवाइतोऽत्राऽऽलम्भम्मत्रं बत्ससंस्कारो विधीयत इति । पुनर(धेयमीमांसाविशेषः । पुनराधानेऽग्न्याधानदक्षिणानां दानं कैविप्रयोगशास्त्रकारैः सूत्रितं तत्र मीमांसैवम् - दीपिका - अस्ति पुनराधेयं तच्चा ग्न्याधेयधर्मकं नैमित्तिकं वा । तत्र श्रूयते - " पुन- निष्कृतो रथो दक्षिणा पुनरुत्स्युतं वासः " इत्यादि । सेयं दक्षिणा किमग्न्याधेयस्य दक्षि णानामेका देयेत्येवमादीनां निवर्तिका न वेति चिन्तायां सत्यप्येक कार्यवे वचनादुभयोर्द- दातीति समुच्चयप्राप्तावुच्यते - विध्यश्रवणाद्विध्यन्तरशेषत्वाच्चास्य समुच्चयविधावसामर्थ्यादक्षि णयोश्चाऽऽनत्यर्थत्वमनेकक र्यत्वे नै क कार्यत्व द्वैकृतीभिः प्राकृतीनां बाधः । कथं पुनरुभयोर्द- दातीति निर्देशः—उच्यते छ्रुत्वा हाम्न्याधेयं पश्चात्पुनराधेयं क्रियते । तेन पूर्वदत्तसंप्रति दीयमानापेक्षयोभयदान/निर्देशः । सूत्रं तदर्थव- अग्न्याधेयस्य नैमित्तिके गुणविकारे दक्षिणादानमधिकं स्याद्वाक्यसंयोगात् । ( जै० त० १० / ३ । ३० ) । and सुबोधिनी —'योऽग्न्याधेयेन नभ्नोति स पुनराधेयमाधत्ते' इत्यग्न्याधेयविकृति- राम्नाता । तत्र बैकृतदक्षिणा पुनर्निष्कृतो रथो दक्षिणेत्यादिः श्रुता । आधाना- मिथुनौ गावौ ददातीत्यादि प्राप्तम् । अत्र समुच्चयो बाघोबत संशये पक्षमाह - अग्न्याधेयेति । नैमित्तिके पुनराधेये गुणस्य दक्षिणायाः पुनर्निष्कृतो रथो दक्षि- पूर्व- • 4