पृष्ठम्:अग्निहोत्रचन्द्रिका.djvu/२९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वितीयपक्षवादी तु मन्यते --- - अग्निहोत्रचन्द्रिका | “ होमोऽयं भिन्नसंस्कारो भेददोपनिबर्हणात् । संनिपत्योपकारित्वं तथा सति हि लभ्यते ॥ आरादुपक्रियातश्च न्याय्या स्यात्संनिपातिता | संनिपातित्वपक्षे तु वाक्यं स्याद्विनियोजकम् || आरादुपक्रियात्वे तु प्रक्रिया विनियोजिका | कार्यक्षमञ्च संस्कार्यः कृत्स्नभिन्नं न तत्क्षमम् " || २७१ न हि सर्वथा भिन्नं कपालम् [ अग्निहोत्रस्थाली वा ] अधिश्रयणयोग्यम् | [ ग्या ] भवति । अकार्योपयोगिनश्चानर्थकः संस्कारः । तस्मात्तत्कार्याविरोधेन यदा कियताऽप्यं- शेन भेदो भवति तदैव होम इति प्राप्ते ब्रूमः - - “ संस्कारत्वे भवेदेवं न त्वियं भिन्नसंस्क्रिया | संस्कार्यत्वे हि भिन्नस्य निमित्चत्वं न लभ्यते ॥ निमित्ताभावतो होमो नित्यमङ्ग क्रतोर्भवेत् । नित्यश्चानित्यसंस्कार्यसंवन्धं लभते कथम् " || यदा हि भिन्नं संस्कार्यत्वेनोद्दिश्य तत्संस्कारार्थत्वेन होमो विधीयते तदा भिन्नश- ब्दस्य संस्कार्यप्रतिपादनोपक्षयान्न निमित्तपरत्वं स्यात् । असति च निमित्ते होमोऽयं नित्याङ्गं स्यात्तदेवमापद्यते - नित्यं दर्शपूर्णमासयोर्होमेनोपकुर्याद्भिन्नकपालसंस्कारद्वारे- णेति । न चैतत्संभवति । भिन्नस्य कादाचित्कत्वेन नित्यवःकतावभावात् । सोऽयं नित्या- नित्यसंयोगविरोधः धः | तस्माद्भेदने निमित्ते होमो विधीयते । स चाविशेषादेकदेशभेदे कृत्स्नभेदेऽपि स्यात् । - सूत्रार्थस्तु — एकदेशेऽपि भिन्ने प्रायश्चितं स्यादर्थस्य भेदनस्य तत्रापि समत्रा- यादिति । प्रायश्चित्तविधानाच्च । ( जै० त० ६ | ३ | ७ | ) - सुबोधिनी - नित्ये किंचिदङ्गलो पेऽभ्यनुज्ञासूचकमन्यदप्याह-प्रायश्चित्तेति । यस्याग्नि- मनुद्धृतं सूर्योऽभ्युदेति चतुर्गृहीतमाज्यं पुरस्ताद्धरे दित्यादिभिः प्रायश्चित्तश्रवणादङ्गलोपेऽ ध्यनुष्ठेयमिति ज्ञापयतीति । विध्यपराधे च दर्शनात्समाप्तेः । (जै० त० ६ | ३ | ६ ।) सुबोधिनी—विध्यपराध इति । विध्यपराधेऽभ्यङ्गानुष्ठानासंभवेऽपि समाप्ते ईर्शना-