पृष्ठम्:अग्निहोत्रचन्द्रिका.djvu/२८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अग्निहोत्रचन्द्रिका | अर्थान्तरत्वात्प्रयोजनान्यत्वात् । व्रीहियववदेकार्थानि विकल्प्यन्ते न तु ब्रीह्माज्यादिवद्भि- नार्थानि । ननु दोषनिर्घातमेषामर्थं वक्ष्यति दोपनिर्घातार्थानि भवन्तीति स चैक एव सर्वे- षामैकार्थ्याद्रिकल्प एवं शोभते । अत्र वदामः - स्थितमिदं तावन्न्यायविदां यन्निमित्ते कर्माङ्गानि (णि ) प्रायश्चित्तानीति । तत्र चैकस्मिन्निमित्तेऽनेकेषामुपदेशात्तेषां चामीषां युगपंदेकप्रयोगविधि परिग्रहाद्दोष निर्घातस्य चादृष्टरूपत्वेन ब्रीहियवा दिवकैकस्य तत्साधनसामर्थ्य प्रमाणाभावाच्च पानलेपविरेकैरिव पाप्मानमपनद्भिरवान्तर कार्यभेदेन समुच्चितैरेव सर्वेोपो निर्हण्यत इति गम्यते । तस्मात्सूक्तमर्थान्तरत्वात्समुच्चीयत इति । स्यान्मतं वाक्यतस्तेषामेकैकस्य नैरपेक्ष्यावगमान्न समुच्चयसिद्धिरिति । तदपि मन्दम् | अश्वेन याति दीपिकया यग्वीत्यादिवत्स्वसाध्यांश नैरपेक्ष्येणापि तदुपपत्तेः । इतरथाऽजया क्रीणाति हिरण्येन क्रौणाति धेन्वा ऋणातीत्यत्र ऋद्रव्याणामपि समुच्चयासिद्धेश्च | तस्मान्न काचि- त्समुच्चयानुपपत्तिः । यानि तु शाखान्तरीयत्वेनोपन्यस्तानि सूत्रकृता तत्र विकल्प एव । यथा-- -~देवाञ्जनमगन्यज्ञ इत्येकेषामित्यादौ । यत्र तु सामान्यविशेषभावेनोपदेशस्तत्र पुनर्बाध एव सामान्यस्य । यथा——अस्कान्द्यौरिति स्कन्नाभिमन्त्रणस्य यदद्य दुग्वमित्यभिमन्त्रणेने त्यादि । समुच्चीयन्तां कामं प्रायश्चित्तानि तान्येव तावद्व्याख्यायन्तामिमानि नामामूनीति । तत्राऽऽह -- - · श्रौ० १० सू० ९ । १ । ३ । ) ● ' जपो होम इज्या च ' । ( आप० वृत्तिः --चः प्रकारबचनोऽन्यान्यप्यनुमन्त्रणोपस्थानोपसमिन्धनपुनराधानादीनि संग- ह्णाति । तेषामपि प्रायश्चित्तत्वेन वक्ष्यमाणत्वात् । त्रितयोदाहरणं तु तेषां प्राधान्यख्यापनार्थं बाहुल्याभिप्रायं चेति द्रष्टव्यम् । सन्त्वेतानि प्रायश्चित्तानि समुच्चीयन्तां चार्थान्यत्वात् । कस्मै पुनरर्थाय तानि क्रियन्तेऽत आह- ‘ दोषनिर्घातार्थानि भवन्ति १ ( आप ० ० सू० ९।१।४।) वृत्तिः-दोषः कर्मणो वैगुण्य मित्युक्तम् | तन्निर्वातेन कर्मण उपकुर्वन्ति कार्यशक्ति- मविकलां कुर्वन्तीत्यर्थः । कथं पुनरेतेषां तादर्ध्यमिति चेत् - एतस्मिन्वैगुण्य एतत्कर्तव्य. मित्युक्ते तत्समाधानस्यापेक्षितत्वाद्वैगुण्यपरिहारार्थमेव तदवसीयत इति भावः । अस्त्वेषां दोषनिर्धातः फलं कालोऽप्येषां व्याकरणीयः । किं कर्मकाल एत्र कर्तव्यानि उता- पवृक्ते कर्मण्याहोस्विदिष्ट्यादेः पर्वाद्यपेक्षत्वात्स स काल: प्रतीक्षणीय इति । तत्राऽऽह- , अनन्तरं दोषात्कर्तव्यानि ' ( आप० श्र० सू० ९ । १।५।) वृत्तिः—अतादिचिकित्सावदनन्तरं दोषादेतान्यनुष्ठितान्येव दोषं निर्हण्युर्नान्यथेति भाव: । एतेन प्रायश्चित्ताधा नपाप्यतुनक्षत्राचनपेक्षत्वं व्याख्यातम् ।