पृष्ठम्:अग्निहोत्रचन्द्रिका.djvu/२८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अग्निहोत्रचन्द्रिका | अथ प्रायश्चित्तमीमांसा | र्गणसूत्रेणास्य शब्दस्य साधुत्त्रम् । तथा च गणसूत्रम्- प्रायस्य चित्तिचित्तयोः " ।

।यश्चित्तम् । तथा च प्रायशब्दः - प्रायः पापं विजानीयाच्चित्तं तस्य विशोधनम् " | २६५ याची “ प्रायो नाम तपः प्रोक्तं चित्तं निश्चय उच्यते " इतिस्मृतेः कारान्तः पुंलिङ्गस्तपोवाची च । आपस्तम्ब: प्रायश्चित्तं विध्यपराधे विधीयते " ( आ० श्रौ० सू० ९ । ० रुद्रदत्त:- ने सोमादवश्चि नित्यानि कर्माणि यानाह हविर्यज्ञप्रकृतीन्याचल्यु- नीं प्रायश्चित्तवचनमारभ्यते श्रुतिलक्षणमिति । श्रुतिर्लक्षणं यस्य हरणार्थं कर्म प्रायश्चित्तमित्याख्यायते । विधीयत इति विधिः कर्म | दिप्रभवो दोषोऽपराधः । स च कर्मणो वैगुण्यं कार्यशक्तिवैकल्प- मर्थः– कर्मदोषे निमित्ते श्रुतिप्रमितं प्रायश्चित्तमुपदिश्यत इति । 'माणस्य श्रुतिलक्षणत्वे केन विशेषेणोक्तं श्रुतिलक्षणं प्रायश्चित्तमिति । णेभ्यो नास्ति विशेषस्तथाऽपि पुरुषार्थेभ्यः प्रायश्चित्तेभ्यः क्रत्वर्थानां ISSदर विशेषार्थं पुरुषापराधे महापातकादौ स्मृतिलक्षणमेव प्रायश्चि साक्षाच्छ्रतिलक्षणमिति । अथवा यत्पुरुषापराधप्रायश्चितं स्मृतिलक्षणं । कर्मापराधप्रायश्चित्तं त्विदानीं श्रुतिलक्षणत्वाद्विवीयत इत्यर्थः । वे श्रयमाणानि प्रायश्चित्तानि समभ्युच्चीयेरन्नर्थान्तरत्वात् ' · सू० ९ । १ । २) । नन्निमित्तेऽनेकानि प्रायश्चित्तान्याम्नायन्ते यथा दर्शपूर्णमासातिपत्तौ चेत्यादि तानि तत्र समुच्चीयन्ते न तु विकल्प्यन्ते । कुतः - --