पृष्ठम्:अग्निहोत्रचन्द्रिका.djvu/२८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२६० अग्निहोत्रचन्द्रिका | मॆवैम् । न ह्यनियमो नाम किंचिदङ्गं यदनुगृह्येत बर्हिर्मात्रं त्वङ्गं तच्च सूनोपादानेऽप्यवि रुद्धमिति न कस्यचिद्वैगुण्यम् । अनियमे तु द्यावापृथिवीयस्य वैगुण्यं स्यात् । न चावैगु- ण्यसंभवे तद्युक्तम् । तस्मात्प्रसूनमेव स्यात् । तत्प्रवृत्या तु तन्त्रस्य नियमः स्याद्यथा पाशुकं सूक्तवाकेन ॥ ३५ ॥ न वाsविरोधात् ॥ ३६ || अशास्त्रलक्षणाच्च || ३७ || ( शा० अ० १२ पा० २ अ० १५ । ) द्यावापृथिव्यस्तन्त्री स्यात्सर्वे वा तन्त्रिणोऽग्रिमः । • मैपन्यायात्मसूनस्य तन्त्रित्वापादकत्वतः ॥ २० ॥ प्रसूनत्वं नोपदिष्टमविरोधात्समाश्रितम् । विनित शक्तं नातः सर्वेऽत्र तन्त्रिणः ॥ २१ ॥ एवं सर्ह्यनेनैव द्यावापृथिव्यतन्त्रलिङ्गभूतेन वषां सर्वमेवेदं द्यावापृथिवीयं तन्त्रमैन्द्रा- ग्नादेस्तु तदेव तन्त्रं प्रसज्यतेऽतो विरुद्वेष्वपि धर्मेषु द्यावापृथिवीय एव स्यात् । नह्ये- तदैकान्तिकं द्यावापृथिवीयतन्त्रलिङ्गं साधारणमिदमविरोधात्संगृहीतं न त्वनेन द्यावापृ थिव्यं तन्त्रं नियन्तुं शक्यम् | तस्मात्सर्वे तन्त्रिण इति विरुद्धेषु धर्मेषु ऐन्द्राग्नादिधर्मः कर्तव्यो मुख्य भूयस्त्वाभ्यामिति । अत्राऽऽहिताग्नेः कश्चिदापकालिकत्वेन समुपस्थितः कल्पो गृह्यसूत्रोक्तः समुल्लिख्यते – पूर्व स्थालीपाकः कार्य इति तावदापस्तम्बाचार्येण सूत्रितं तथाऽऽश्वव्ायनाचार्योऽपि सूत्रयांबभूत्र तत्प्रदर्श्यते— सजूर्ऋतुभिः सजूर्विधाभिः सजूरिन्द्राग्निभ्यां स्वाहा | सजूर्ऋतुभिः सजूर्वि- धाभिः सजूर्विश्वेभ्यो देवेभ्यः स्वाहा | सजूर्ऋतुभिः सजूर्विधाभिः सजूर्यावा- पृथिवीभ्यां स्वाहेत्याहिताग्नेराग्रयणस्थालीपाकः । अनाहिताग्नेरपि शालाग्यौ । ( आ० गृ० सू० २ | २।४–५। ) ● भाष्यम् – सजूर्ऋतुभिरित्येवमादयस्त्रयो मन्त्राः । एतैराहित मेरा प्रयणस्थालीपाको भवति । आर्हिताग्निवचनं किमर्थम् । विशेषादाहिताग्नेश्चानाहिताग्नेश्च भविष्यति । यथा श्रवणकर्मोच्यते । यथाऽऽहितार्न विधीयते त्रेतायामाग्रयणस्थ लीपाको न स्यात् । कस्मा- दाग्रयणस्य विहितत्वात् । अथ कोऽयं स्थालीपाको भवति । आहिताग्निरिति त्रेताया मिति वर्णयन्ति । तत्र न प्राप्नोति कस्मादेकाग्निप्रकरणे विहितत्वात् । उच्यते - प्रकरणं बाधित्वा त्रेतायाभेव भवति । भवति किं कारणम् । अनाहिताग्नेः शालाग्नाविति नियमोपदेशात् । शास्त्रान्तरदर्शनाच्च । “गार्हपत्ये स्थालीपाकं श्रपयित्वाऽमये देवताभ्यः स्विष्टक चतुर्थाभ्यः" इति । तस्मात्त्रेतायां भवति । तत्रैव वक्तव्य इह विधानमेतत्प्रयोजनं पाकयज्ञप्राप्त्यर्थम् । आहिताग्नेरपि शालग्नावनाहिताग्नेश्वं शालाग्नावा ग्रयणस्थालीपाको भवति । अथ